पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । दुख इति । ताहाँगो तारक्यारे । अनिगन्य दसष । महसन यच गीतमधर्मपच्या मारल्याया दुसे पापागावशान निताशे मुरे पूबरूपमतिननिता न च विषये रख एक रजोगुणो रेगुन । एकरोऽनवारणायक । हेतु कारण बभव । बुत । पम्मातारणाद सा गीतमधमपना गुणन गुमरूपेण रजसा । तो गुगल्यन । विकृति पता पाषायरधाविकार प्राता । तथा रामस्व श्रीरामचन्द्रम पादरजना चरणरेष्ना प्रति पूर्वरूप प्रपेदे । श्रीरामचन्दचरणारबि दरद गपाता पाणघ विहाय निदाइति प्रापेवध । रिदो रजोगुणे रेणात्रतेचे चलि गाना परत माल । रज इति पाल्पातगोचर फल्गर । यद्यपि पूर्वमहरमा चारेसुकम्, मतु पापागकधाम् , तथा 'वितिं गतः प्रति प्रादे' इसनेन पाराको धारापान वस्था सन्यो । तथा च पाये-'सा हतरनय रामभय पादपान्गहारमन । अ. गुरुपा वनिता समानान्ता महाशि ॥ इति । गुटेनायुचम्-क्षार यामि तप पादपाज नाथ दारहपो दिगन्तरम् । मानुकरणचू-मस्ति ते पादयोरिति व्या प्रवीयसी ॥ इति । मवानाटकायुक्त--शिला कम्म घोत्रि दिन रिक करिनतामो नारी मित्रवि वनितार पनयते । गस्त्येय रामे रिसितमुषी बरगुर स्वरे वा बच्चा पचभरमुदस्थापित ॥ पति । अन्यन गीतमेन ग- 'पदामनरजोभित्तपापाचंदेहान भत दहश गोतमो अमपलान् । वयि पनि विशी परिण विपादिपाद प्रति कति भवित्यरम्नाया दारतत ॥ इति यमन विरमगतम् ॥ तस्मिन्नहल्यया गौतमेन च तिमातिथ्य विश्वामित्र सरामपुत्र मति मिथिलोपफण्ठ वि जनमयजनभवनमभजत । तस्मिन्निति । तलिजाधमे विश्वामिनोहया मातमेन च फटातिविकतार सरानपुन श्रारामल्लारसहिद मप्रतिराय पीकरी मिश्निोपाठषि विटनगरा न्तिपदेशे जनरम्प यननभवन यज्ञशालममा प्राविश विदेो मिथिलापूरी'। 'उपरशान्तिसभ्यर्णयमा अध्यमितोऽव्ययम्' शी चामर ।। तदनु जनकम विधिवदभ्यचिो तसिक्षिमिकुलपुरोधा शतानन्दो रघुनन्दनमेक्मभापत । तदन्विति । तदनु, यज्ञशालप्रवेशानन्तर ननिन्विश्वामिन बनवेन शहा विधि भविश्यम । यथाशावनिलः । तदम्' इति पतिप्रत्यय । अभागिते पूजिते राग निर्मि ग राजा विदेहाना मूमतकुलपुरोवान्नाशपरम्पर्यागतपुरोहित । पुरखादेव राज्ञो दिन पत्त पुरोषा इति पिमह । 'पुरोधास्नु पुरोटल 'समर । शत.नन्दो गौतमपुनो गुनी रणुगन्दन श्रीराम प्रसेव पायभावप्रकारणभापत पोचत । विश्वागिनमाहात्म्य वृत्तुमुपचकामसर्थ । १. अरत्यया 'शति पाठ २'भुवि जाती पार'.'अभ्यर्षिधे एगि पाड़' ४ समितिको निमि' पनि पाठ