पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालकाण्डम् । तदैव विष्णोनि--- 7 लिष्टन्क्षनराईवृत्ती मुनिरगमदसामाधम नमूनो. ' गतिव्य तब लगना निरवधि सुग्मे प्रामवादित्यवेल । - सौतेन माथिताभूत्तदनु मुनिवरे नाभ्युपेते चैकर्ष कोशन्ती ता तयैव प्रचुरवल्जुषा कादिशीको बभूव ॥ ९५ ॥ • तिमपिति । अमावामिनि हस्तनिर्देश । मुदिमनगशालले विद्यामिन क्षबाई- Tता मनवायोग्यव्यापारे । 'मानाई-'त पाठे मानधमयोग्यव्यापारे निष्पन्न- तगार गन् । पुरति शेप । ब्रमन्त नितम्याधम तोडगमगमन्प्राप । शाट- फ्यानाचामिति शेष । ननाथमे निरव निमर्यादन् । पड़ोपेत चनुर्विघ- मृपापनादिनन्तरा निमशस्यमिजथ । आशिम्चमनिधिकार लरमा प्राय । बारीश्वनमितिमा । त सुरभे वामपनो । 'सुरभिर्मपि च नियाम' इसमर । प्राभपा सामापिखवनवेश शात्वा राम मुभिलेन रिवान्त्रिमा माता मायमिन बीयतामिति पतिशमुद्रिश्य वाचितामन् । तदनु यावानन्तर मुनिवरे भ-नश्रेठे पति नान्युपेते। अनु दातुमनहीं कृतमति रुतालथ । नमान्य नशब्दम्य गुरमति समास । रोशन्तीमान्बर व ता धेनु च नरकारेण नीतवान् । त अवरवरजुपायन्तचलिष्टया नया धेन्वव दिशीचे भयङ्कगो भूव । नदाल- उपनकामधेनुविदन्तिचतुरनचल सम्पयिनोऽभूदिख । 'कादिशीको भयडुरा' इत्यमर । विलन एकवारी पनिवन्धवन्छनषक । राना फोनदेन न बच पनि तेनापेक्षित वादिति भाव । तदुत्ता श्रीरामायणे स्म्यिामार्लभम्य जपमय जावितस् शुभाय च । रातानो बानरश्रेष्ठ प्रदातारी न सशय ॥ नार हिस्यान चाकौशासत्रिय वदेन् । देवा भानुपरूपेच चरम्ते महीनले । इति । सनबराम- तम् । तद्रू वेदारेण–'सकेनना त्ररोग निनिमतियुता नम्बरा तिन् पनि । सानोऽपि पुनसुदामेप प्राप्त इसार- बहुशस्तबलचकितस्य तपोपराधिगतथिविधायुघनिगमस्य भूयो- ऽपि मुरभिनिमित्त समारब्धसमरस दिव्यास्त्रपरम्परा प्रादण्टेन निरन्धनल्धतीजानिरवतस्थे । _वश इति । बहुमो परमारस्। 'करपार्थान्टकारकायतरस्पाम् इति राम प्रलय । नमा काममा लालपतिता भयसभ्रान्तम्य । 'भरिन भाग- सश्रम' इत्यभिधानात् । तिनमा तपोपलेनाधिगदा प्राप्ता विविधा बहुमागचायुप- "निगमा धनुदाय विद्या येन तम्य अन्एव पुरमिनिमित्त कामधेनुपाषर्थ भग पुनरपि सारभसागरस्योपान्तयुद्धप । विधामिनसेति शंप । दिव्यासपरम्मसमभा- र'सुगगि ' इष्टि पाठ' र 'सीऽनेन भापितोऽभूति पार ३'चपन् हघि पार, ४'भरनिनि भूपोऽपि दारी युवकेट पाठ