पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ चम्पूरामायणम् । शुपागि नायडेन प्रवेजोमदन यार्डन निम्यानपारयन् । मोघौर्वशिपः । अन्धलेव जाया यमायतीजानिधि । 'मामाया निट' हाँने निभग। नपतस्थ जोन्मुरत्वेन पितवान् । मनमषिभ्य व्य' दल मनेपदम् ॥ ततोऽयं जातव्यलोक सानात्तेजस पर ब्राझमेव महो महीय इति निधिल तसिद्धये दक्षिणस्या दिशि तीयतर तपश्चचार।। तत इति । ततस्तदनन्तरमय विवागने जात यगैर सनियरले पर भीतर। अक लपिन्स इसमर । अपना उपजाय । मागे- प्रिये दु' इनि मैनमन्तौ । अन एव सानासनिबनम्नग्रो पागम् । प्रमारे दीनी च बले' इसमर 1 परमपन्न आय असमन्धि महमेज एव नहालः महारम् । गस्तमिति चपन् । इति निअर निचे । यथा श्रीरामाय- 'भिमाल सनिसार दत्तोबत दलम् । एरेन अमदन्टेन पर्यायामि हतानि मे ।' इति । सिम्प्रये तेनात्यय साम्पा दिशि वरनन्युभ तामः । पोरतरतपोनिष्टोऽगदिला ॥ अथ सानिन क्षनिरखिशर सशरीर म्यर्गसिद्धिर्मभ्यर्थयमानो वसिष्ठेन प्रत्यास्पातलय पुनमहोदयादिभिनिन्धषुपितेतचण्डा लमावस्तमेनं शरणमभजत । अथेति । धाननार माबित्र मवितृवोद्भव । सत्रिय अनसुलपमूर ! 'नाद' पमत्सर । विशेषगड्यनापि एटीतापरलागले सून्म 1 निशा गजा समीर शरीरहित अनव सगदि परीक्षामिमभ्यर्थरमान । मगरीर एपद वर्ग मास्वामीति याचमान गजिल्लध । पसिन मुरमा प्रकारात मशरीरममनमनमशामिति नियरत । तया निधनुपितयुप्या भरपि जुरसुन- रह सशरीर एत्र खर्ग साप्पोय इति पुन पुनर्याप्लानिन्धजनिनेनश्वरजातोप- महोदय दिपा तम्प पसिष्टम्म पुनदेलखण्डार भायो पम्प स दौए । चण्डाणे भवेति दास सनिबष । तमन विधानिक पश्यन्त शरमभनन । सत्पातपनत्याय मा व दिव्यतीति शरणारजोऽभूदिलयं ।। तत रिमा भार असावपि तन्मनोरथपरिपूर्तये बनुमेक मानमत | असाविति । असा विश्वामिनोऽपि तम्य निगली नोरथपरिपूर्तये। राशरीरम्पर्ग- प्राप्तिापगनोरथ परिपूपिनुगिमय । एन स्नु प्रारमता वियाग प्रारम्भमानित्य । तष समागतेगु ब्राह्मणेगु जुगुप्सया विशदोरनागतान्यतिष्ठपुत्रानयं शापेन श्चमक्षवानकरोद। ' क्ष म" शशी पाठ २'भाभगनानो रवि पाठ' ३'पूर्वय रवि पाह- ४ को प्रारमा पनि पाउ विजनेऽनाचतान् वि राउ