पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यालकाण्डम् । . सति । मिा सुम्पिने तन तस्मिन्ना बालपेषु प्रयापपु समागतेपु -विधानिसमादुपागतेपु राड नितीन गान् । 'जुगुजाधिरान- इस्पादिना पचमी । जुगुणा । बारास्तिर प्रविधी जातिभटोऽमा परिधिन शरण टारो अजयान त्रिपक्ष याउखम्माचत्र गानमनुचितमिन्बुपक्षमने सुत्रोचन । अनागतागसपाना दक्ट्रिम्प पुनालय बिशामिन लापेन धमसिना । यनोऽस्म दुपकान्तयाग फलामका न गमागताच इम पनिठस्य पुना बकास भवनि कति पेलध ॥ संत ऋतुभुजा घगऽपि वीदनयतीण । वत इति । तनन्दनन्तरम् । क्तु भुजन इनि तप, वफारिशाददेवाना कग राखेऽपि म्यादनाताने जुगुसवानइनरति । इनिर्भाग महानरत नेप ॥ जय महात्मा तपस प्रभावादारोपयामास टिन पिशष्टम् । गीलाम्बर निद्भुतराजवेष चनिशी यादनिशेषतम् ॥१६॥ __अयमिति । महाभा गहानुभावोऽय निवामिननपर प्रभागात काममः- दिन समारोपनामामारोपितवान् । रहेमन्तादि । 'रह पोऽन्यतरलाम् इति परार । 'पतिति-' इत्यादिनाणिकगा कम कम । की निम् । शाल्मम्बर दासो ग्याम च म तम् । एतमन्डन्गिनि मारवान्सिार । अन्यत्र मेष्वाणनाने वाधकारापात्ला । 'अम्मर घामाम च्यामि ते विम । तथा निल्न मान्दारितो रानी तनप प यशसा यम्य पम् । 'रातः प्रभी पे चन्दे यज्ञे क्षानमाम्यो' इति विश्व । अत एव निशीयामान समावरिशेपो पिरहिरोमो ययनम् । अगर काकरनि । सपा पारद सिमा भूमि वर्षा ' इनि, 'अबराजनिशी यानि चानरः । अपामार । इन्द्रवज्ञानम् ॥ तत, जपातयत्स्वर्गमुपाभयन्त सजातमन्यु शतमन्युरेनम् । ततोऽबलान्याम्प नियोगशक लेभे निशङ्कयने प्रतिष्टाम् ॥ १७ ॥ तत । अपातयदिति । मदनन्तर शन मन्नर मनदी गय यामन्यु किन्न सजातमन्यु माल फिमिवि खगमारोपितवानिषि समुपनको। सन् । "मन्युष्य पली बुरि इन्धमा । वर्षमुपायत प्रतिशतमेन मिरवतपरमात यानाम । तनोइतबार निराह । पतनान इति दोष । म महामनी विश्वामिनम्य नियोगह वमन तिष्ठेसागपालम्बनपश्ििवषमवल्याबरम्प नगी प्रति स्थिति रेमे नाप । एतनियोगाय सम्वनान्तर बिनोभूदिल्यर्थ । महानान किं धवन न सानुबन्तीपत भाष 1 उपजानिमाम् ॥ १'त' राजे पाय