पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायपाम् । ततो गीर्वाणगणमानया परित्यक्तभुवनान्तरनिर्माणकर्माण कर तप-प्रत्यूद प्रत्युद्त इति पक्षिमाया दिशि पुष्करे पुष्फलं तपश्चरन्त ममुर्मपरीपयज्ञपमुनिनाशपायश्चित्तार्थ घहीमिगाँभि क्रीया नरप शुता नीषमानस्तावचीकस्य मध्यमान गुन शेष शरणमयाचत । तत इति । तालिग्रहोगगनप्रतिष्ठापनानन्तर गीर्वाणगणाधना पुरवारि- म्दामादयात्रा परिसद दिसूट भुवनान्तरनिर्माणकर्म स्वर्गान्तररचनव कर्म येन पाम् । नन परिगस्या दिगि। तप चयूट तपोविन 1 विनोऽकाय प्रन्यूह' इसनर । प्रत्युत सनात बरि पबिनाया दिवि पुष्करे तापाव मेषे पुष्कर समय तभन्ममु विश्वामि-मम्मी पन्य महानाय यापानिनाशे निमित्त प्राधितार्थम् । पाप:बत नाम सारधामपन:नेत रिलनियरायमनश्यकते व्यामविडोष, पदर्थं वीगिरनेशाभि । भनसरयागमरिसर्च । यतो गुणव- बनार' इति ही। गोभ यमताभि प्रायः रहीवा गरमशुदा दीपमान । सपा-गसम्म नरपोनिवखविन विधिदो मानवापिक्षि नर । तावकानी- मृची गय चौपना कम्पचिन्जिानगम्य जुन कपन टोपनामा । शुन इस पोपो यस्येति विषह 1 'शेपारोज 1 मगमपुन शुन पुन्छ गुनोहर दयाघनृतीयानापेक्षवा नपमोड पुर । मधे भो मध्यम । 'म आग्म' इति गप्रत्यय । पिता ज्यटनधिवन मानः वार नाश्मम् । विका ममम मन्गे' रानान नवस माम् ।' पनि धारामाया सेनयोजचात् । शरण गाचा । आपजाम, माणसाला निमाभिटगानवर्थ । मनुची मोट बायण, बाय खामोदरपूरणाय पश्यं पुनशनस्य पाप नकार । किच 'जात्मा व गुनबाना' इति शुद्ध पुनम्पालपरवापा मन्तृपदोपप्रम:- बलि चन, सनम् । बुभुक्तिम्याद नादवियोवाया । उस 'पशुपाय महिलागि पुन भुरे वार्ता भुनगी स्वपदम् । भुक्षिा #न रोनि पार सोणा नरा नगुणा (निपरुणा) शवा-त् ।।' अन्य-जय दमोदरस्मार्थ के न बुन्चमायती स्तरनथा कुत्तवानियतमानिसमावेन || तन मन्मनारला आह- जय भगवाग्निजतनयविनिमयेन रशिनुमेनमुन्मुख पराइलेभ्यस्ते भ्यो एपिण्यदाविश्य शाषेन वसिष्टषुधदशा दचा गावाद्वयीताभ्या मिन्द्रोपेन्डाभ्याम्नीपं गुन शेप व परिपूर्णमनोरथो कारयामास । अपमिति। अपमिति रोवतिनि निदेश । भगवान् 'उत्पसि च नैपति इ. इत्युक्त को विश्वामिरे निजतन किनिभवन सरपलपणनन शुन शेप शिनु पायगुन्मुख । गर्वगमसग्रजम्य स्वधन्य बत्पम् । राफल रभते ५ 'सबीनान दारी पाई जम्बरीच' इति पाठ १'अम्पा च सुन र च' दीपा