पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ चम्पूगमायणम्। रागस । भरसनासिरमाणसहित सनिलय । न सिम्पष्ट तामर गसनो ब्रह्मा सजियात्र राभिइती 'मूचा जितेन्धियत्यादिपयप्रति प्रतिवें शिक्षितेन्द्रिययामला तो जहागि जान । नमिष्टोऽपि समात्रिपक्ष्यपि भवन्त मापिरतीनि याहरतु इनन् । गदनुमगि शेप । तथैव न मगसि तिर इति भाव 1 इन्द्रीत्यमभापत ] सतं कि तबाह असौ वसिष्ठनिर्देशाहहार्पियनयिम्दत । यथोपनयसस्कायदिजन्मा ब्रह्मवर्चसम् ॥ २८॥ बसाविति । असी विवामिनो पतिस निर्देशानिरपगापिंधम् । धना. अापत्तिर्मभ्या यस्य स द्विनन्मा झन उपनयनसमारापनमनहासकारा पर्चत रवा महातेज इवानि दत्तालभत । “खासिम्या वर्चत 'इस्पयत्र । न मभाशब्द इनाधर । 'इबरडायथाशब्दा ति दाभायांनभमनात् । अत एचोपमा इति जमपुरोधलाधितो गाभिसून सह नृपतमयाभ्या शव तत्र जीत्य ! विधिवददिशदाय दुप्पदांग्रगर्भ सरसिजविताय ज्योनिपे छान्दसाय ॥१९॥ इसीति । फरारेग बगरम पुरोधला पुरोहितेन शन्दनन्दन स्वाधिन प्रमासितो गाधिमुर्विथामिनो गुपतनाम्पा राह श्रीरामलक्ष्मणा-या ताक जः मशालया पारी रानि नया गनापत्या सरसिजदत्तिय पद्मश भवाय छान सार' मन्दोमयाय । सध्याश्वेऽमि कमेण जगादिवेदत्रयमाचेति भाए । तमान भुति -'नमा पूर्व दिवि देव ईयते यद तिष्ठति मध्ये अ । सामवेदना म्तमये महीयते' नि। ज्योतिषे सूप पुष्पदर्भामगर्न पुगदर्भादरमिभन् । तथा तर्यद शापमोदित्यादिति भाव । उता च शानरसिं--'दत्वाय कोणत्या प्रन्यात प्रदक्षिणे । धिमार, हिन्चो वापरम्मोदीः चाता । झाते । अघाः पूजा जलमार जाति । 'पाचार्षा या बसग यस्त्रया । गृत्ये पूणतिय पघएट् तु धिवर्चमध' इति समर । विविवदिष्यहम् । यथाशमिल्पधं । 'तदम' इति चनिप्रस्थय । अदिशन् दरवान् । अन भुनि-तनु वा एते ब्रह्म वादिन पूर्वनिगुष्पा 'दाप गाम मागमत्रितर आप रिशिपन्ति । रगता आपो बज्राचा तानि रक्षामि मन्येारण होपे प्रक्षिपति' इति । मारिनी हाम् ॥ तदनु जनकराजधानी रामलक्ष्मण निरीक्षणकीनुकादभवरतपतितेन विकचकुवलयनिचयोपचीयमानमैचम्मरीचिमलिमहुचेन पीरनारी लोचनरोचिषा कवचितनरपतिपया विश्वामित्र प्रविश्य दशरय ननया विदेमभावत। वीगर्भ शत भाट ३ 'पातिनाति पार३ 'भराचिरीचिमति 'कवि पाज 'धारनारी जनविलोचक ' इति पार ५'इत्पम्ही पाट