पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यालकाण्टम् । सदन्विति । परनु अदानानन्नार विधान रामलमपात्रो कर्मयों निरीभगद्गदिगोपनकावलाखेतो । कापहल कानुन न इतुक' च कुतूहलम्' हार । धनपरतरनितेन निरन्तर ममृतेन विचादल्यानामुग्नीगेपलाना निचयन समहेनोपचौचनाना प्राधेनाना या मेचरमरीणि दयानगन्ति । चणे नीलानितश्यानता श्यामारमेचश' इत्यमर । तसा माम्लचेन पादचरेण । तिरस्पोनेति यावत् । सरकारमणेनेल्थ । अरा प्योपमा। 'प्रतिरोधिपरान्दि- पानमारचलिमलगा 'इसमर । पारनारीणा पुरसुन्दरी गाणेचनरोनिया मयनयानया क्वचित सबस्तिो नरपते पन्या नरपतिपयी राजमागा अम्बानाम् । 'रक्यू -' पादित समामान्त । रानो धीवन्तेऽम्यामिति रानथानी । जनकम्य रापपानी जनासापानी निथिलानगरी तम् । 'करणाधिकरणयोश्च' इत्पधिवरमाथें त्युन प्रस्य । प्रनिंदन । दशरपतन या मागमरणोः प्रवीद वचनमभाषा ॥ तदेवाइ- अस्या खलु नगर्यामारब्धयशस्य राशो जनकरूप भागधेयासीता- मामधेपमाजनमजीजनकन्यारत्न रत्नगा भगवती । ___ अस्यामिति । अया नयाँ मिनिलयाम् । सशब्द प्रसिधा । भन्म वा पूल्यः । रमानि मासो नभ यया सा रदरभा भू । राया। जगती रही - दलमर । आरब्धवान्य उपरान्नमानस्य राज । इलमुताषणेन यज्ञनमि शोभ यत एव । भागधेयान् लाम्पादेतो । 'देव दिष्ट भागधेय भाग्य का नियतिनिधि' इलार । सीना लारपद्धलिखबन्नचात्तीलेखन । 'सीता लागल्पवति' दरसर । चीदनि गामधेयम्य गाजा भानन पानम् । 'नानभागेभ्य स्वार्थ भने वतार' पत्यभयनापि पनपय, कन्वारनम् । अा इन्चामिल । - नाई जनयामाग। रजगभानग्नस्या रजनन पुण्मेति भाव । जनेणा चम्पधाया इम्बोपन्यासकीयश्च । 'रह ट गणावपि इति निश्च । 'जनजातो यावत मिति क्यो' इत्यभिधानान् ।। असग पुन किमपर माहाम्यम् । अस्या इति । अम्बा गुन्नमिथिलानगर्दा अपरकिंतोऽन्यायरम्प महानुभावन पानीयमान । न हिचिदन्नाव ॥ यत- दव्या यन्या चसनमुदधि पीठिका हाटकादि- हार सिन्धु सगरतनयस्वर्गमागैंकबन्धु । फ्रीपाशैर घेथमपुरुषकोडदष्टा च तस्या सीतामातुर्जगति मिथिला सूतिकागेमाजु ॥ १०॥ स्तो मसान् कारणात् ॥ या इति । यम्मा देल्या भूयेल्या कानि 'तम्या' पुन' दो पाइ' 'म पर फिगाप' शा पार' ३' इ जि पाठ v"यन दृश्या'की पार 'परमापति पार चरा.