पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धम्पूरामायणम् । पीय रोऽम्मिभिन्युदधि ममुद्र । 'उदम्पोद तायाम् इत्युमन्दसोहान्दा बसन यम् । तथा इटादि मर्गचल । 'ख मुवर्ण कतर हिरण्य हेम हा कम्'। आप पीठ पीठी मंच पीविकोपवेशनपीठम् । गौराणियाम्टीए । टन खां छ ।' ' इति हग्य । तपा सगरानयना कपिलानन्दरगाना ग्वनार्य (ए मधुर याद । मनिपापिलयं । शिनु मरिन् । मन्दाकिनीति यावत् झरो मुत्तालाप । 'दशे नविशेषेऽसा धिर्ना मारत नियाम्' इलमर तभा प्रथमदुरुप पुराणपुरुषो विष्णु ग बासी मोटी पराइच तस्य दना दन्तति शेषष काशी विहाराघाट 1 पंजाभूदिति शेष । तम्या सौतमानु सीताजनन्या भूदेण्या जगति । जगलव । मिथिला पारेन्टिनाया वर्तमान पीविरगनगरी हनिमगेह सूतिकारहमायन्ति । अत एवमपरिमेयानुनावःय भूदेव्या पिल सनिवारोह क्ययन्ति, अतोऽन्या मान्य बिमम्पकम्यगस्ती वर्य । 'अव पश्चानाम्-' इत्यादिना पलादेश । मुच आहादेशश्च । अन दण्यापिपूपरभान समनन्दादिस्पणामतपस्वतिस्पमात्सर । 'आरोपवि. पयय म्यापतिरोहितहपिन । उपरसवनारोग्यमाण तरूप* मतम् ॥ रखणा तर तथा पीपस्था मिथिराया मागराम्बरादमत्तमा नहीपमा भूदेच्या मायचक्थनादमिरप्रमेहोऽरकार । हुरूम्-आधाराक्ष्ययोरानुन प्यभावोऽधिको नत ' इति । अय चोपमनुप्राणित इति सक्र । मन्दाना न्दात्तम् तंन सीताविवाहाश्रममरैरपि दुष्करम् । जनक कल्पयामास धनुरारोपणं पणम् ॥ १०१ ॥ तति 1 ना माथिलाया नीता पतिगमये जनको राना पिता च । तातस्तु जना पितः' इल्मर । सीतागा पिनाराममरिन्द्रादिगिरपि । किमुनान्यान भाग । तुपर फर्जुनधनयम् । 'ईप गुप- इत्यादिना बलप्रय । बनुषो धरतो. दण्डरसारोपणमपनमन पण मूय स्पयामम । यो वा को वा इद बनुरारोपयनि तरमा इय च्या दीयते न त्वयम्भा प्रति मनिजातानिलध । दत्थमभापति पूर्वण सब घ । 'पो छूतादिपसुटे मुनी मूल्य धनेऽपि च' इसमर ॥ ततो महर्षिर्जनकस्य राम सभा सुधर्मासदशी अपेते । तो चापनुवापषिलोकलोली संचापको कोसलराजपुत्रौ ॥ १०२।। तत इति । तत सीताबृतान्तापमानन्तर महापक्विागिन । पिरमननु कम् । मुषासहशा देवरामारामाम् 1 'म्या मुत्रमा देवगमा' इसनर । जना- रामग्य मभानान्धान प्रपेदे श्राप । तथा चापविरोफ्लोटी रनु नितारमा । होऊपो गेष्ठभो रोलोम्पो रहरमाग' इति यादव । युत । शाश मह सचापको धन्दिनी । इति धनुर्निचाविशारट व सून्यते । तेन सह-इल. र ' अति पाठ १ 'सचापटी' शन्न पाउ