पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालकाण्डम् । दिना पहुनाहि । शेषाद्विभापा इनि का प्रत्यय 1 तो कोसलराजपुनी रानादमणों च । पतेन महावीनचादरावगुणपत्ति सून्यते । आप प्रास्वन्ती । उपजाति गुपन् । रक्षण तूकम् ॥ तष विधिवदभ्यति कथितदशरथतनयधुत्तान्त कौशिक कौशिकपमुखैरमरैरसत्कुलमहसरे देवराने निक्षिस विशेषत सीता- शुल्का मया रक्षितमिदमिति जनकेन प्रदर्शितमा चापस्यारोपणाप राममादिदेश। तत्रेति। तन रानाया कुशवभूतवावाशिवो विश्वामित्र । "उसवारभू- दबावाशिव रघुन दन' श्रीरामायणे । निषिययथाशलमभ्यचित पूजित । राहेति दोष । तथा नापित उपवर्गितो दशरथतनस्य यत्तान्तो वप्रथा वित्तियन योक रान् । 'वार्ता प्रशान्त ' इसनर । तथा माशिमम्मुरम्हे दागिर- गर । 'महेन्द्रगुग्गुपदारनाहिंषु काशिज' इसमर । अस्मत्युलमहतरेऽस्मदश अं देवराते राति निक्षिप्त विमस्त हिशेषतो विशेषासरेण श्रीवाया हुन्लार्थ विचार- भूमापम् । नदारोपणस्वव सीतापदाननून्यत्वादिनि भाव । मोती लीपनेऽपि च' इसनर । मया रक्षित गुप्तमिदम् । घनारति शेष । इत्युक्त्वा इरिनन गम्यमा- नामवाझयोग 1 जरग प्रशियि चापस्वारोपणाचाननननाप राममादिदेशासापया- माग । नवीधरेण धनुपंपरावे म्यासभूततया निभिशभिनि दायनादी बूयते । अत्रे न्द्रादिभिरिति स्नमेक्सगन्छत इति चेन्, स देवेभ्यो धनुमि दिसते तदानीमेत पर रवि मला खय ग्रहीतु भीतरम्मदर्षम्य देवरावस्याति प्रार्थित सन् तन्य रले दत्तवानिति न रोऽपि विरोध ॥ हेत- रामे याहुयल विवृण्यत्ति धनुचशे गुणारोपण मा भूत्केबरमात्मना तिलकिने चशेऽपि वैकर्तने । आकृष्ट नितरा नदेव न पर सीतामनोऽपि ga मस्तस्य न केवल क्षितिभुजा दो स्तम्भेदम्भस च ॥ २०३।। तत अदेशानन्दरम् ॥ राम इति । रामे पापल निभुजार विश्वनि प्रायति सति भगुवंश चैवल धनुरुपदेणुदण्ड एन गुजरोपण मावायोजन शॉय:- यण च या भनापीत् । अन मागे ननयत्वात् 'मादिनः इति छुटाशीरथ- वापारा । शिवान्मना वन तिलकिते सुजातविल। अलस्ते इसार्थ । अन मसावतीर्णत्वादिति भाव । 'तदन्य सनात तारयादिम्य सात प्रलप । टारगदिरारतियण । बर्तने विक्सनसन्धिनि को सूर्यउरेऽपि । शो मेयो कुरैपि च' इति विव । गुमारोपणमन्दिति निरोगस्य दादिपुगसमर्पणमभूदिदि परिवाणीरोधाभासोडल्चर । इतरकाने राजभिषद्वषोऽनारोपिण्चात्सूर्यवशावासिन १ 'नृत्तान शिरमाने इसे पाठ सारोपणे' इति x १'तत पनि गालि कपिर ४ 'ना' चिठ' - - - - - --