पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । पारामेगारोषितत्वादिति तशय महती निष्ठा सफदिवेपर्ध । 'माया दम्मानित सत्वीयस पापिने गुगलुगमनाप्यमर । विच तदारय नितरामातशयन र मा मन, स्तुि परमस्या हुन शीघ्र सीतामनोऽप्याामभूत् । धनरावर्षगन्यद सन्मन गमारपणहेतुयादिनि भाव । तथा तम्प देवर धनुप पुत्र भारे विभपरे मा भूत् । वितु शितिधुरा दो स्तम्भदम्मम्प दण्डित्तयजलाडम्परा च 1 दम्भ तचे को पति विध । भनोऽभून् । भन्न मनुष्ट्वा रानाको निरपितनिजभुनाव बभरित्यर्थे । गाईरविकीडित वाम् ।। रामाकर्पणभन्न कार्मुफभुवा मानेन रोदोग्धा हप्तक्षनयश सितउद्बुले जीमूतनाषितम् । चीरथीमथमप्रवेशसमये पुण्याहघोषायित सीताया किल मानसे परिणये मागल्यतूर्यायितम् ॥ १० ॥ रामेति | रामारणेन श्रीराम गम्पनन भन्न बिदन्ति यत्थामा तम्मान वनाति तथोऊन । तथा रोदसी यावभुगी रणदि आमोतीनिशेधा । 'अन्येभ्योऽपि उश्यते' इति कि । सरञापिनेर । 'यामामी च रादती इगर । मनेन पनिना बना दृप्मा महोशिका ये धना जिया । गज जाति नागिना धनान्दैन तजन्या जिया रस्ते। तेपा या एवं तितन्छदारक हममेणीति म्परम् । सम्मिन्त्रिपर्य। 'हसास श्वेतारुत' इत्तमर । जावतस्य रख मन मुटव यो जीमूनो मेघ । 'मून वन्धने' पृषोदगदिमा । 'बीभूती मंघपवा। इसनिघानान् । बीमूहनादेन जल्दजतनवाचरित जीमूलना दायितम् । तमा वहिवारस्यादिति नार । “क्नु म सोपश्च । तनो भायेम । 'अन्गाधानुस्यौदाप' इति दीर्घ । एमतरत्रापि योज्यम् । तथा वौदिशे वारश्या प्रथमप्रवेगसगमै पथमनवेशवाहे । 'समा शपयापारकालसिद्धान्तम बिद ' इलमर । पुण्याहपोषेण खखिलाननरपेवाचारेत पुण्यायोषायितम् । पुष्प च हृदय पुस्यानिवि शिंपणसमारा । 'प्रह राखिम्याच् इवि दम् । 'पुण्यदि नाभ्यागह अवता' इति तीबम्बम् । तया सीतागा मैपिल्या मानरों । मनति प्रनमान इसर्थ । परिणये निवरविपर्य माशायण नारत्यार्थ तूचनिनेवाचरित माजल्यांवितम् । किरति संगावनायाम् । 'वाचिमाध्ययो दिए इलमर । सोपमाल्यार । वृत्त पूषवत् ।। नत्र कठिनकपणत्रुटितचापजन्मा क्षणा- दिशा द्विरदधींकतै कृतरित्पतिस्थागत । जगदमणकौतुकोचलितरामकीसहचा- प्रयाणपटहपनि प्रथयति स तारपनि ॥१०॥ नन इति । कठिनार्पण हटाफपगाखेलोमटितो भलो यश्चापयत्याव्यन्म यस्य स १ 'भविष्या" पनि पाठ २'र' इति पास ३' पब दांत पाट 'वारा धनि' नपाठ