पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चारकाण्डम् । ७३ तयोरु । शनि ग्यधिराणलाहि । 'अवज्यों बहुजाहिदीपकरपो जन्नाबुतर- पट' इनि हागन । अणा-विशीन दि ॥ द्विरदयालदिग्गजपीरदेवमि 1 दा- पनि रवान भाव । तो पिहितो रिटानिमागता दिगीवर गोभनागन- . नमो यम्य स तयाक्त । अतिरेगन दिगम्त पपीत् । नयोऽभनपूर्वम्तार पनि स्त्र बनि । गहमादुरोक्मनारायो । दलिता प्रत्ता गमगा कीविरमा नलि रसम । नम्पा प्रमाणपवन ग़ामारम्ने मेरीभाकार पथपनि सा पवटयति च । पाइपमापेक्षः । अन धनुमन पनितम्वना परवानग्या- रोपण कालकार । तथान्यनिष्टेपु घाइतेवन्यसागानपणाअधिरहा- मिलनयौनरपेत्यारसष्टि । पृथ्वीत्तम् । “सा जम्यरा यमुत्पनिम्न प्रती शुर' इति स्थणान् ॥ तंत्र वशरण मीतापरिणयकृतनिश्चयजनकमाहितदूताहत पुरोहि ताभ्युपगमामिथिटापागमत् । नति । राज नन्निा देशरम सीतापरिग, सीताविवाहे वृत्तनिश्चयग निहिननिर्णयेन । 'राना निपनिया इसमर । इनर पहिला प्रपिता ये ॥ प्यानराहत सन, पुरोहिनाभ्युपगताइनियाबाग । 'मीयागनुपगम-'दरब गर । मिशिलामुमा गन् । तमेव दारथ वणनि- यत्कीर्तिस्तिलमायते सुरवधृसगीतगोष्ठीमुसे येनाद्य पिरमान्पुमान्वमुमती येनेय राजन्यती। इन्द्र सगरसकटेपु निजहाँ चीरन्य यस्यो मुख• मेहत्स्यन्दनकेतनाम्मरदशासदानाहशाम् ।। १०६ ॥ यदिति। मन्त्र दारचन्च कोलिन्मिानाङ्गला समारया नावाना - का दो सगी मन्दानम्या मुल प्रारम्भ । स एव मुल वामिति लिए रपम् । ताग्मद । 'मुग्न प्रमाने प्रारम्भ को इति नानापरसन्नाल । विल्या- यते तिरको भूपणविशेषश्च रा इवाचन । मावनामनि आन्तरापेक्षया प्रथमत एवं कर्गनयोग्यो भनीस । 'बर्नु कसत् म पश्च' इति क्या 'आमाभानु- क्योदींच' पति की । 'सनारूपनतिर विनशन पिक्म् । द्विधीय च नुरीर च न विमान खसर 1 राथा देनदारोन अच पुम पुराणपुरुषो वि पिता- स्पातीनि पितृमात् । अदिति शेप । श्रीरामहोगन्य नगर्भसभनत्वादिवि मान । एवेनाम्य महाभाग्यसपत्ति मन्यते । येन दारधैन । नान्येनेत्यैवचरा । पानती भवी मराव अम्मा जतीति रानावः सुराही अभन् । 'गुराशि देरी सुपरवान' इत्वमर । 'सत्यानपाराग्य इति निनादनासाघु 'उगिश्व' इति की । तया अच रतन लाना 'दी पाढ' R'नियम' इति पाठ २ पानदररपति ४इख पनि पाठ