पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्पूरामायमम् । नरम्य दारपस्योन्मुग्नभिमुख यथा तक पडलो पाहाचल्न्स्यो यः पन्न ननाम्बरदमा रमानन्द वापताशवान नाच सरगना सम्भावना नो । 'वर्च पाशुपु दा नि रत्नमाला इन्दनीन्द । परमवय। परमपर्व सपन्न पारमानन । 'पेन-' इत्यादिना आन्गदिको प्रलय । चारसयपु- देवानुग्नुससमए । 'मय प्रतिनानिसालापा मगर ' दान दशा दग्न्या बिनही नलान । इन्दम्पाप्मायामा कि भार । सोऽय दयरको मैथिराम- मदिति पूण सवन्ध । विरसयन इलन संपना । मा चोच पण सतीदे। गारकोडित ग्रनम् ॥ जनक पकनीयासमाजुहाव कुशवजम् । हत्या युघि सुघन्यानं सामाइये स्थापित पुरे ।। १०७॥ अनक इति । जनो रावा बन्द बदासम् । अनुजौल । 'दापन्यजे सु कनित्यवीयोमरजानु'इलमर । 'युवा वो वनन्दनरम्याम् ति मिर- पालनादेश । तपा पुगे युद्ध मुत्रवान नाम समान हाचा पायो माया सरये पुरे मुधन्यपणे भापिन प्रनिहित कुरा नमानहाप । पुमोरी निकाह मोमर नुनागरयामामेश्य । तदनु ताम्पामभ्यर्चित सपुरोहितो दारथतम पुगाणा गोदान- नगलं निर्णतयामास । तन्चिति । तदन तग्दर दाभ्या जनस्वाहासम्मथिती तपाई पूजित मपुरोहित मसिष्टी दारयन्नन तस्मिन्ममये पुनःणा श्रीरामाना चा कुमाराणा गौशननेव मानल निवर्तामाभ । बिनायेन पनिर । 'मर्गनादिल पर मेदियो । स्त्री नु स्यादिशि मारमा मना च इरना गपि । छात्रो वर्गवजान्दुरश्मिरमागोमम्।।यात वेग 1 ग्राफोनमानि पेगा दीनन्ते सम्पन्त पनि न्युपत्या गोदान नाम ब्राह्मणादीन पोयादिषु यो पर्तव्य बान्तापन करग्यते । तदु मटन्दा-'देशान्त पोदमे इ आभगन्ध निधी वे। रानन्यत्रभोई विश वैदसम्म अधिवे तन । ददि । 'वेदानल वेदों का वैद वालि सपनामम् । अविनननन गृहस्थाश्रममा नेत् ॥ इति । जना जनकात्सीता नानादेशेन राघव ! आम्नापशासनेमाचा यजमानादिवानर ॥ १०८ ॥ जवाहेति । रोगाचापल पुनारामा श्रीरामन्नागम्य पितुर्दशरपम्पादेशेना शश। 'दातस्तु जनक पित्र इलमर । जनमाहात सीपमनाने कृतान आना- रसासनेन श्रुतिचोदना यइमान्यजननीटाद्यान् । यनवेधान्ये शान।

  • आने पर इति गुगागम । अची होमादिगछियानव जमाह रहीदवान् । परिणीतबा-

निलयं । बिम्बप्रतिविम्बकावेनापमानकार ॥ १तनाम इव पार