पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चालकाण्डम् । आश्चर्यमेतत् । आयमेतत् । एताराम जिनहित्यार- गुणमनिमिपचापे कचिदारोप्य सौता कुशेिकतनयवास्याग्रहीडामभद्र । वदनु तदनुजन्मा मैयिलेन्द्रस्य चित्ते निहितबहुगुण सर्मिला लक्ष्मणोऽपि ॥ १०९ ।। गुणमिति । रामभद्र राम । अब भन्न प्रयोग मात्र पाण्याप- स्वादिगाहमतिरा पानेजगनन् । 'धजयप्त शिर भार क्याण मदर शुभम्' इसमर । इशितानचाफ्यादिश्वारीनमतान् । म निनियन्तीनिमिपा देवा । पचायन् । तवा चामे । वानिक्षेमाई इनि भार । पचिर गुण माम् । विद्यादिप्लेक्तग प्रण वेति गम्यते । परोण निषि सीतकप्रहहीत- चान् । तन्न सीमहणानन्तर दम्य श्रीगमन अतु पश्चाजन्म च्यानलमा रग- प्पोऽपि भारदे हम उनमा चित्ते । अबचानाऽपनि मार । निहिनः परलोग चिनव निजिता वरर्वतन मुगा विवादिनमालो गौरव यन म तपोच मन् । उमिल जाम्पाएरा इम्यानमा । उतरता श्रीगनन्य भीमहा- सुष्म् । लपमणस्यामिरामानमे पाश्चयनिन । दुगरोहरकतारोपमानानुपत्रीर्थ- वत्ता निरीश्य जना धारासाय सांता बाग ३ दद।। नाविनवादिसलमहसु- पत्ननया योग्य नागालोच्य रमणायौगिरानिति परमा 1 नान युगमविवाहली । जिनोडर बलेनम् । 'पितमानापना रना मत च । विवाहपनयादा च ग भवेमा हिदानी ।। गुमोऽप्रधाने सपनामा दे कोपरे । म्हम्नसत्त्वादि सध्यापिनद्यारिदिनमारिषु ॥ इति विश्च । अनोप्नानान्धारामा पर्म सम्म एम म्हामियानाके निरंकल्पार । 'उपमानायन्यन्य व्यतिरेक म दत मनानू । ग चोपानुनापि ही सवर । मानी ॥ ततो भरतशत्रुघ्न कुशवज नियोगत | माण्डवीथुतकीतिभ्यामभृता गृहमेधिनी ॥ ११ ॥ तत इति। तो रामजदम विवाहानन्तर भरत-चुनी गणनष्ण जनगजम्म नियोगले निदेगन् । पपन्यास्त । 'नि चिटी' इति पाट कुरा यजेन निमो- निगा 'मवीय कन्यादय यथान्य नियतापिदि नियोजिता रान्तो । माण्ड वधुतकोन्या गृहरेचिनी गृस्थावभनाम । नानीलार शिष्यऊपन्यो। ऊनेन भरतामा परिणबन्जाविस । गुददारनंधित सपन्ठेरो इतिहभावना 'दारेष्वपि प्रदा' इवनर । 'जामा च महती गृह.' इति पथ । 'म सगने' दनि घातोमिनि ॥ अथ दशरथ तनय सह इतविवाहविदेहेभ्य प्रतिनिवर्तमान १ सवनरे गति पार