पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
4
घम्पूरामायणम् ।


पेत् । ननु 'अस्य महती भूतस्य नि धसितमेवयावदो यजर्वेद सामन्द' 1 दिवास्या दान.मुलतियणास्पदावमिति च। 'अनादिनिधनी ने सा सरभुवा । आदी वेदम्मी विद्या पत सर्व प्रवर्तिनः ॥ इति घुताइनित यमहत् । 'च सानानि जज्ञिरे' इस दिन हिरण्पनों पक्षमभीष एव चन्दा । एात् शवबौनियार' इति पैवान्तमनन्यारवानापररे तनभवति यह ॥ विवेचित वसधेपनिसरमन भाविचारेग । पामनिमचाना शा नया पादतोऽतश्च स्कुटीरवारश्च । महोरं । नागरिव । 'सानों निजामपनमूदैववादमा' इसमर । तागस्तरेण तान्नटीपराविना । मन- रान्तरेण युक्त इनि द्वितीया । मत्यनामो भन्नुतनमस्कार न करका निपजेत्य- ता। इकत्येण परमोचौहेतूना वेविदा माधणानामेव नमस्सा चातियामेजन नमस्कार विधीवत दयौं । तथा च श्रुति-सातामणेभ्यो पेदनियो दिवे दिवे नमस्खदि इति । यो पालन्या एव नगलायर्या इटदेवताश्च । तहत भगवाय भोणेन महाभारते-वाभीग जगराई मन्त्राधीन तु दश्त । ते मना मा धीना दाह्मणो मम दतम् ' इति । अनोतरोतरख पूर्व पूर्व प्रति विशेषणत्व देका पाथरकर । तापामेकाम्याम्--'कन विपशभाव पूर्वमा नयेण? न परपरमेपालविरेवावलो अपित । इति ॥

 इदानी सचिवार्पितन्निन्यस बापावर कमद्वारा रादयानां रोचनमुन्नादयन् । बना जिजरकाया प्रतिमाशाखे

गयानुबन्धरसमिनिवपद्यसूक्ति-
हेचा हि वाद्यकलया फलितेव गीति ।
तस्माइधातु कविमार्गर्जुण मुखाय
घम्पूमरन्धरचना रसना मदीया ॥३॥

  गयेति । गयान्ययाश्यमानि । तफम्-पाद पइसातो व पद्य चतुष्प दम्' इति । पद्यानामनु नानुपण यो सर मासाचन मिभिवा निढिना पद्य सूफि पाना सम्पपा । 'अखादो प्रयाग रसे' शंवे दागः । वायरय वगएरावत: दिवायशि पेन । 'वला शिल्पे विश इति वैयन्ती । कलित मिथिता गीतिगानवियप हया मचोदा हि । महदयहृदवाड़ादनी वाह-वल्यर्थं । तम्मा- इपयामिश्रितपास सर्वानन्दरमाखेती । कयन्ते रजोनितान्दार्घघटन एरया गिरा वर्णन्द्रीति स्वयतन्मार्गजपा त नुरिनाम् । पवितारमामिहना मिस । मुसाय हदवासुरक्षनः ममेय मीचा । महाक ददि छपल्लव । रसन जिल्ला । कम्पप्रवन्धरचना गयपधाम काय वरिखामधीमते' इसुपरभाग काब्द पम्पूषवपस्तस्य रचना निमांग दधान । मशिगन्धरचनमा माया परानः प्रर्वदामलों । चमरकारकारितना नयाचारमा काव्य परोमावि तत्ययम् । १' मनुड ' इति पाठ २' पिदा' इति पर