पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालकाण्डम् । ७७ बजाम् । 'पूना नमस्तापचिदि सपालाईया समाजमा धाप नृस्वः । भावपर्तव्यत्वाल्कर मेचिनचाचेति भाव । है आयशील बालभावसपनि भय. भक्तिभ्यानामबगम् । फुशर मिति का 1 इसमागतानाद । 'बामण कुदाल पुन्छे कार घुमनामयम्' शंठे मगरणाद। दामसमुनराधाश्वशब्द । 'प्रश्नोऽनुयन पृ-या च' इलमर ॥ तत झिामन्यन आर-- जय दशरधनापी तामशृण्वन्प्रसषा भृगुपतिरिदमूधे मेधित रामभद्रम् । अवजिगमिपुरास जीर्णचापाचकीत रविदितपरशोस्ते दोमेद कार्मुकेऽसिन् ॥ १९ ॥ अपेति । अथ पुरानन्तर मुगुपतिभागवरान प्रसना प्रपागलपनाम् । श्राव्याभिष ।श का पथरथम्य वामशमशनादरापनाथअन् प्रथिन बामणोऽयमिति बिना रानझन प्रति इइ चिन्मुच उफवान् । मि तचनमद आर-अविदिप्तति । जीपदान शिविरहरवापारोपणन हेतुना सात्तीः । समाप्त यशम इनि गरेनषचनम् । तथा अपिंदिटपरशोरज्ञानिजामप्रभावस्पेति भयो नादनवचनम् । येन परगना बि सत्य धनिया विनारिला नि भाव । ते रात नोद भुनमभिगवान कामु । गणे प्रभवतीति भागुन् । 'कमंच उन्' इनि चपासव । सम्मिनवनिगमिपुशनुनि-गसमभवम् । गमे रामन्तप्रत्यय । शिविपनरहरनामस्य च नमनेन भने बा, मदीपचा परोपणेन वर्षअभुत जानु मिशानायुकपानिज । नाजिनौगतम् ॥ मत प्रागन मादलत आह-- पादाय तत्मगुणमाशु विधाय नत्र संधाय धापमैपधार्य तपोधमत्वम् । तैजीशिवन्य दयमानमना मनीपी सभूतघारसमद्विरराम राम ॥ ११२।। आदायेति । मनर रंग मनीषा विक्सपल । शकवानवाटारर पन् । नादिवान्माचा हाने । रामन्नगागषानुनमादात्र सीन्दा आग मीध सगुण न्य विघाम ऊन्त्रः । मनी या शिलिनी गुण' इसमर । लन काय बाग और सुधार योजयित्वा । सास्वोपन कमनपात्र 1 * तपस्या भाग्ययोऽवय री निधास्थ 1 अन एव सहावितम्य । भाग रामप्रापमारण प्रतील । 'स्यमयो प्रति' इति मग पर। ट्यना तान्छौष्यन पपातत्पर मनो एम्प स वोक्त ५ प्रसिनन् पनि पात्र मा पनि पार- वाधिनाय' इनि पास-