पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । सम् । सभूतपौरनगरास्यमुपस्थितदारणरणाद्विरराम विरसोऽभूत् । शुगणाधिरान- इत्यादिना पजमी । उचरील्या चापारोपणाघारम्बरमेन पृत्तवान् । 'न बाजा हन्तव्य ' इति न्यायेग युद्ध ग कृतकानिसर्ग । नहि युवागुचविचारतसरा वैवेदिक दिनभुनपल्मेर पश्यन्तीति भाव । पंगातिलगत्म। किच, तावुभौ च सृगुवशसभवो बापदण्डजमदग्निसभवी । प्रदमावमबलम्य केवल राघवातिगुणी यभूवतु ॥१३॥ विचति चार्थ ॥ तानिति । भगवशी मुगुमुनिवर उभव करण यदोस्ती। तबन्धपित्वर्थ । यहा भूगवशे शैलपपातजवेग मृगनिहरे रसभव उत्पत्ति गौखा । गुल्यपुर सभी जमदमित्रपारयो ' इति नानापरननाता तो वोकातुर्म चापदण्डजमदमितभी अनुवंटिमकाया केवलमत्सनः अहभावनपरोपणताप्रयुत मनब बिनवाबनराव चाचरम्य रुघणपिटी नितिनो गुणो माचो साइत्व र ययोती । चा रापवेपितो गुण पराम्म सत्यनुवभ चाभ्याता बभूवन । एक्ल खारोपस्य भशापराक्गचनात्, अन्यत्र विप्प्यवहारत्नन तर रात्वगुणमनर्पणानि भार । अन चापदण्डनमदमिसभक्तो केवलमकृत्योरेल अलभावावर जनरूपरामा नधर्मेणापम्पम्य गम्यमानावारपश्ययनोचरलात्तुल्ययोगिताल्पार । 'प्रस्तुतका तथान्वेग वेल तुल्यषभत । आपम्य गम्यते यन रागदा इत्ययोगिता लातयात् । स चोकलेपारेन लपीयते । बोहतावृत्तम्--'राभराविह रथोशता लगा' इति लसणात् ॥ युगपरप्राप्तगुणयोश्वापभार्गवरामयो । पशुप्ता पक्रता माप वझवापि तथार्जचम् ॥ ११ ॥ युगपदिति । गुगपदेश्य प्राप्तो गुगो मौवा साधन च पौरु गोधापान वरामयो । 'चापभार्गवस्तरो' इति व पाट । जनता मात्र काता नमल 'माप । दया दाता वोटिग्यमान प्रार । 'आमोतेईल' इति पुषादिवरेटा देश । सज्यवादजुश्चापो नमोऽभत् । तापनमनदमागमन कि पर्नु शनों मीव्यहार परिचय साधुचप्रमादसे मार्गच राजीदिति बास्पार्थ । अ प्रागुणादायस विरोपकाया जुवावरत्योरितारभावान प्रति हेवला पदार्थ हेवा वायमिरार । "हेतावास्यपदाचावे कायलिशमाहत्म्' इति जमणात । तथा धनुणासमारकर्लनत्वेऽपि भागबणाने युगपरिक्कायनावात्मा सदसवऽपि सरन्याभिधानाइसबन्धे रायन्त्ररुपातिशयोफि । सा च लस सिद्ध कनिमोनितिकार्यभारणपोषोमवविपर्ययानेबन्धनति रहस्यम् । या अम्मा चानव प्रापेति कुरतो निरोधसोक्तशा समाधानाविरोधाभासदेति सफर ॥ ततस्तरक्षणममोधेन गधव शरेण भार्गवस्प स्वमति रोध । 'भार्गवयोलायो 'शाचे पाठ ३ 'सगंगतिम्' इति पाठ