पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काल काण्डम् । तत इति । ततवादनन्तर रावना ण तरिक्षेत्र बगा। भल तसो दिताया। अमोपेनाव्य। हरेण भार्गवन्य मनन्दनम्य रानस वर्गति सती कनन रोप । यमवर्ष । 'स्वरयन खर्गनाइ-इगर । कोपायगने गति' नियनपती 11 स्थाने हि तत् । स्थाचे दिशा तदतिरोधन म्याने हि सुन्ध रालु । 'धुत पत स्थाने' इस्पार ।। लपमियत आर- नूनं जनेन पुरुपे महति मयुक्त- माग पर तदनुरूपफलं प्रसूते। जुन्या रघूनहगते क्षणमन्तराय यगार्गच परगतेविहान प्रपेदे ॥ १९॥ ननमिसि । जनैन महति पुरुषे महानुभाय । विषये प्रयुक्त हमागोऽपराध । 'भागोऽपराधों मन्तुम इस्पकर | परनलन्त सम्पागलोऽनुरूपमनुगुण पल प्रसूते जनपति । जनमिति बसुरिचारस्वान्नापक्षालगार । हुन । यद्यमान्धारण, द्वार्गव । उदस्तीन्युन रणामहो रथूद्रहो रघुनाइन । 'गन्यान्नु तोपत्र अमवोहरूदनः' इति सोश । 'नान्दहि-सबिना पचातय गत विषये अपमानमन्तरालम् । विनिरोधमिति चावन् । बन्दा पाते बक्ताक्षनिहारी हानि नपेई नाप । एहिनामम्मियोरन्पतरपिठेद पृड सनिहरोपहचारतः प बंगामामालिनिरोधमेलानीचबार भार्गध । अतान्दिोघनेव बाराममारेला । विशेष-1 सामान्यरामधनरपोऽपान्तरन्यागार । 'सामान्यरिंदोपका कारणभावाम्मा निप्रितमन्यनमान्नरम्यारा' इति सबम्पमतम् ॥ - अथ सकान्तया ज्ञामन्यशक्तिसपदा सपन्न पन्नगपरिवृडमोगभुः ! जामिगम राममचिरलमालिङ्गय मूर्युपासाय दशरथ परिजयेश परि 1 सरे परिसरत्या सरयूत्तरितानुविदामयोध्या दारकान्सदारान्सादरम 1चलोकयन्तीना पौरपुरचीणा नीरन्धितगवाक्ष कढाई सौन्दर्यश्चि- ततापिन्छ पिन्छालपजायमाणाधवरातपर प्रविवेश । जथेति । सामान्य परळेवमतिबिहानम्तर पर ताम्तमा प्रति- पन्तिया 1 जमदोरपन्य पुमासामरम्य । 'गर्गादिभ्यो य । तल भागबरामय शक्तिमपदा समिर सपाया रापन मन्तद्धम् । अत्तारादत्तारान्तरमाणनियमा- पाठ. 'अविरएजुकाइने पार र 'सारसोर' शरीि पार' ३'भाधन ४ तापम पति पाइ५ 'पिता' परी पाठ