पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । त्सप्ततिपत्नपैलवतेज परिपूर्णमित्यर्थे । परिवर्तन परित्रत प्रभु । हेवा कता फालय । ते 'प्रभी परिद्ध' इति गरारदारयोगयो निष्ठातबारस टाव निपालते। परगपरिटम्ग भुजगेन्द्रस्य भोग कापस्तत्वरपाभ्या भुजा स्यामा राम मनोहरम । भौग सुसे यादिभूताबहेव पणारयो ' इसमर । रा श्रीरामभइमविरक गाडमालि प्रशाक्षिाय तथा मूर्ध्नि शिरत्युपाघ्रायनान पूलः निर्गन पुत्र पिता शिरसि जिनति शास्त्राचार प्रसिकि । परिखया पण बल्यागरेण निसातनगघारदुर्गविशेषेणेनेत्युन्नेमा । परिसरे पर्यन्तभुवि । पर माम परिसर' इसमर । परिसरन्ला प्रबन्या सरगरिया सरग्यात्या ना नुदितागायेष्टिदामयोध्या निजरा पानी सदारान्सवभूमदारकाम्श्रीरामादिकुमा रान्गादर सम्मेहमवलोक्यािना पौरपुरन्ध्रीणा मुबन्धिभिषा नीरन्धितगवार रन्तरगयाक्षमाग । तापन गवाक्ष'इमर । मौन्दनश्चितदापिन्छ मोर, न्यनिर्मिततमाल्यूमुम । तत्सरित्यर्थ । अन एवापगालकार 1'कारसन्न खगार स्यात्तापिन्छ' इत्लगर । तापिन्छम्य पुष तापिग्छम् । 'पुष्पमूरे बहुल्म्' इति । पटाक्ष अपजायरवन । यहा। 'यद्वागनविश्वान्टिबेचिने विनानम् । सारवाया दराभिज्ञास्त बटाक्ष प्रचलते ॥ दयुकल्ाण । पिग्यतपः पर्टमध्य तराचरतीति पिग्छदपनायमाणम् । पिन्ध्य नपुसके समर पिन्छातपनदादादाचारस्य ययान्तास्ट शान साबेश । 'आने मुस्' इति जुगारम । तथागून धवल्पतपन वेतन्छन यस्य स तयोन सन् । प्रविवश प्रविश्वम् । अनासपनस्य पवचलिमपरित्यागेन क्याक्षनीलिमसारमोनणार सर । ते कोचोपमाधिरुन धवलातपनन्य पि-छातपनत्मनुश्या इति प्रयाणा सार । लज्जावशादषिशदसरविनियामि- स्तामिभिरतिवेलमयाप्तसीरयान् । इक्ष्याफुनाथतनयान्मथमो रसाना तारण्ययोगचतुरश्वतुर, सिपेवे ॥ ११६ ॥ लजेति । तनावशान् लमायमस्वती । जापरतन्यादिल । "वश आया नाया च' इत्यमर । अविशदा अस्फुटा स्मरविकिया मन्मथचेष्टा बासा तानि । एतेन मुषायथा सून्यते 1 'उदयाना मुग्धा स्वामिजितमन्मथा' शति पर पतन । तागिभि सीसामभिनंबोलागि । बनायनवौदरोति विश्व । सति नरमल्यामरसंगारयान्यापानन्दायतुरश्चनु सख्यामानश्वनावस्य दशरथम्य तस्मात्रीगमादीन्कुनायलायोगे पानसमतिदमाया चतुरो निपुण । बित दकर दात सागर । 'योग सनहन पाण्यानत्तगनिमुक्तिधु' इसमर । रगना नहाना प्रथम महारररा विषेये मेदितवान् । पत्रमता तरूणाना मनुष्यों रानमः राणा श्रीरामापीना लगोगमार प्रवृत्त इत्यर्थ । नपरसास्वस्तारशाख इता- राम रमा 'शति पाठ