पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालकाण्डम् । "शक्षारयारकरूणा दहासमबागका । धीभन्सारतार का रया पूर्वस्पाहता ॥' शते । तन तारो विविध --तमोगो विप्राममति तदुल गफारविल्के- 'समोगी विमरकाम दिया जार हस्पते । रुपचन्योस्तु मोमो विपरम्मो दिन यो ॥ विप्रलमधनुर्वात्र थमते रत्तकदिर्द 1 पूर्वानुरागानाध्यप्रवाम फाणा- सना 11 प्रागमनतयोमूनोग्य स्वादुत्तरे अय । शुद्वारपनायोरेम इन पूर्वानुर- जनम् । प्रति । अन्न समपासिकारण पेनालम्बनयोनादिकानापरयो समागम मन्मा रविस्थापी भोकार । रतिनाम सभोग विपप गवरोप । पम्-'यूनो- रन्योन्यविश्या पापिनी रजि स्मृता पनि । सभोगध यूनौरन्योन्यानन्दजन्य दर्गनाविनादि कर्म । तदुत भावप्रकाशे-वामोपचारराभूत काम शीघुसयौ मुखन् । मुसमानन्दभेद परस्पर विमर्दन । उपवारस्तथानन्दकारक कर्म पथ्यते ।।' इति । नहिश्य इच्छावित सहापरपाय प्रमोशमममनोत्ति- प्रिमेपो रनिरत्य: । दृटुपान्–'सपनैश्वर्यषनोरशेषगुमबुद्धयो । गवरीवनयो जाअपडलो किटकापयो ॥ नागपुरपयोचुचपरस्परविमलना । गृहारमा वित उनी रविरिलमिघीयठे । इललमतिप्रसन्न । बसन्ततिकात्तम् ॥ विद्ययेव पपीहश्या दर्भपनामधी सुधी! राजपुच्या तया राम प्रपेदे प्रीतिमुत्तमाम् ॥ ११७ ॥ विद्ययेति । दर्भपनामधी । निशितयुझिारजि सापत् । गुषीविद्वान् [ ]। विशेषणद्वगतमी योग्यम् । नयी त्रिवेदी। इति वेगनरूपी इलार ! तला ६४, प्यारोपनेग या विद्या भान तये गुनाका राजदुत्या जानस्या। 'मनोऽपरानभोजमेकम्यो दुहितु पुन कम' इवे सुदिकराइस पुनम । उनमा प्रीति परमानन्द प्रपेदे प्राप । इपमारकार ॥ अप पनि वाण्यवर्णमास्यानपूर्वक सापटमा फ्याति- इति श्रीविदर्भगजविरचिते चम्पूरामायणे चालकाण्ड समाप्तम् । वतीयादि । इविशब्द परसमाप्तः । विदागा जनपदाना प निदम- राडो भोनतेन विरचिते प्रणीते इदि कविनामयनम् । यपद्याम दाग नम्मरिलभिधीयत' न्युकर क्षण चम्पू सयामूत रामवासन परित त चन् समायण सलिजिति कार्यो कानम् । शि परम् । इति श्रीमपरमगोनीद्वान्दमानोन्दीगरसदोहामन्दानन्दसामाभिनन्धितरघुनन्द- नचरचारदि दमकरन्दाखानान्रन्तिकारलतेनासरगनप प्रचण्डसनिप्रकाण्डमण्डरे. परशामिलामहामुनिगोनावनस्य पवनान्धयमुश्वापारावारपारिजातस्य धन्वन्तर्यव- पारान्तरमायुपनमुलनिखिलविद्यागारननग्नावोमस्य मोरपडपनियतवस्य सन् सेन गज्ञानिमायभरलारमुधाकरेण बारामचन्द्रबुधे बिरचिया चम्पूरामा यगम्यारआया साहित्यमभूषिशसमारण्याचा बादकार गमाम् !! रामद हारपिता रामचन्द्भपवार्षिा । पाल्याण्डस सम्पूर्ण व्यापया मषिकाभिधा ।। । ८६०रा.