पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । अयोध्याकाण्डम् । गच्छता दशरथेन निति भूभुजामसुलभा भुजायलात् । मानुलस्य नगरे, युधाजित स्थापिती भरतल, मपानुजी ॥२॥ गच्छत्तेति । भुजाधलातिर भुगमा । 'बल शत्ती बलासूर' हा प्रापत । भुजाब्दयवन्तोऽप्यस्ति । 'नेताया रघुनायकस्य महिवर यात्या भुनाया रमापति प्रयोगश्च । भूमुद्धा यज्ञामजुलभा दुर्लभाम् । अन्दन्यसाधारणनिति मात्र । निधी मुखम् । 'निर्वाण निरति मुघम्' इन्च पर्याय । गच्छता प्राप्तता । अल्मवाने यावत् । गुणषापुनलाभेन निजभुगवारस्य गफल्याखेरिति भार । दशरथेन । गर तत्मणानुभो भरसचम । शत्रुघ्नस रामानुनवेऽपि नेपपेन भरतानुचात्यम्, एक्ष्मणराव धीरामानुनलमित्युभयस्यापि सत सिद्धलादिति भाव । युधानियों बुवाजिनामा मापस मानानु । तयोरेवावे भाव । 'मातुर्माता नु मातुर' इत्यमर । नगरे, केयस्य पुरेऽश्वनेपपुरे वा स्थापितो प्रतिष्ठापितौ । दौहिनविक्ष सोद्धस्य यस्यानया तदानधनार्थमुपागलपति युवाजिनि राजा नापित पानिय । श्रीराभायोऽयोम्याकाण्टमारम्मे पता मालदरम्' इत्यायपये प्रभमत प्रयुक्त 'गच्छता' इति पर बात्माविना, ताहौजेनानापि मागचारतथा चमत्लारपारितया का प्रयुक्तमिवरुधेवम् । एवमुसरवापि तत्तवाण्टाद्यपद तत- काण्डादी युक्तमत्लवगन्तव्यम् । रथोड़तात्तम्-'रानरापिट रघोसा लगी इति लक्षणार । उदनन्तर राता श्रीरागाभिषेक बर्तुमयुक्तवानिलाइ- अथ दशरथ पुत्र राम खतस्त्रिजगत्पत्ति खविषयमहीमा कर्तु पनि बिधे भतिम् । भुवनभरणे कल्प कल्याणभूधरमादरा- रसगृहपटलीधुर्यस्तम्भ विधातुममा इव ॥ २ ॥ अथेति । अब भरतशनुभयोर्मातुरूनगरप्रतिष्ठापनानम्तर दशरथ खत खमा वादेव । त्रयाणा जगता रामाधारजिनगन् । 'तद्धिता-' इत्यापिना द्विगु । तस्य पति निराधीवर पुन नि भाग्योदयासुराणावतीण रामम् । बारागन्दामाक्षित विधमिलों । खविषया खम्य परिपात्यत्वेन गोचरा या मही भूखन्माने । तावमा मत्यागियर्थे । 'माज पालयेऽवधारणे' इलमर । पति पर्नु गति विदधे । निर्धा रितज्ञानिलथ बर्वनिर्धारण मतिरिति तशा । क्यभूत इव । भुवनभरणे निलो कोहने । 'शुवन रानिले तोके खजय ।कैल्प समर्थ कल्याणभूपर खर्णाचलम् । 'कल्याणमक्षये लणे क पाय ममलेऽपि च' इति थि । भादरामाभ्योऽयम साराचे स्वराहपरी निजगृहनिवर । गरादिलान्। तस्या धुर वहीति पुर्षों धरधर । 'धुरो यवों' इति यत्प्रत्यय । रा चासौ स्तमायरा विधानमना र फर्तृकाम इत्युत्प्रेदश । 'तु च्यममनसोरपि' इति तुमुनो मकालोप । श्रीराम 'पाय' इत्युमपत्र पाठ