पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । परिमितमहीपविकरणनिर्धारण सुनेरोगहाधारदारविपरगन्धिारणमायाम सुभे क्षार्म । तया च विशिष्मान विधानमरुस्तन्भरिवानयोक्किायोनिदिटावासम- वात्सायल्शणायाममबसमबन्धमस्या प्रतिनिंद नामेदो बचन झाल्यारे,

  • णार कारपनि । स चाय दृष्ट्वान्टो वस्तिो वाक्यदेव प्रतिविम्बर क्षेत्र तशो-

स्थानन्छ । टान नु पत्याध 'वाश्याथसमारोपाहापैकवारबताया तथा माः' इस तकारसर्वस्वकार । हरिणीता--'माति हरिणी सा हो गौ रसाम्पपिनि 'दि लक्षणात् ॥ तदनन्तरमसी समन्य मन्त्रिभि सट पौरवृद्धावृद्धभच पुरोधस संमान्समाहृय समादिदेश।। सदिति । तदनन्तर गतिविधानामनारम् । असौ दसरभो मन्द्रिनि । ममन्ना- गुरोरनाले सट्टेलम् । राहामविवक्षाया हया । सप्ल "विनापि गहशब्द। नवाद' इति साधिका । समय सन्य पाच्य वृद्धश्नव पुरोधा पुरुहूतपुरोहितो यूहस्पतिसामान् । विद्यावादिमिर्गगेस्टवल्यानित । माल्यार । पुरे भवा पोरानो द वे पदार्थ तान्ययोद्धान्विता समायामय समादिदेश । उहा- पानवध ॥ 1 सनादेशप्रकारमेव विरणोति- विदितमेव हि भवता शिषतातिमेच मतिं दधाना चुपयों संच- रमापा माणिना दयमानमानसा मानधना यश समार्जनजागरूका जनोपतासमानतत्पर परा नितिमुपेत्य वैषभूयं गता सर्वे न पूर्घपुरुषा इति । विदितमिति । शिवतारी शिवकरीम् । स्थानमेवेलर्थ । "शिवनाति. शिवार रामर । मति युति दधानः भारसम्म । न तु कादिदप्पाप्रातदि- गम्भा । मुराधा नीतिशात्रोफमागण सचरमा तिपयन पपवर्तिन । पथेरन 'पोनिमापा' इति विकासमासाद्वभाष । तृतीयादिधाम सा- दिन्च उपरजानन्' इति तुमापत्तिरित्याभुक प्राकू । तया पाहीना दयमाना- ना । सरलभूतदयापूणचिना इमर्थ । न नु कठिन्ड्या । प्रावियामिति की- पणो प्रति' इति कमाण पत्री । मानधमा मादवित्ता । न तु या मचि माण- परायणा । मत समानहागरूका कार्तिसपादनमादधामा 1 न द पेदार्जिन- तत्परा । 'मागर्तेफक 'सूरमलय । जनोपदापरुमानतःपरा निरुपभिारत न- अहाणेरठापरवचा र रेखातारा । इत्यभूता मोऽस्माकम् । एदानींनामिनाव- रुमावनया व इति वचनम् । गर्ने शिविरा पूर्वगुवा रखापरला पुरातनन- पाला परा निर्गति पररुसुमपेच देवभुन देरसम् । भुको भाये क्यपू । गजा 'समापुरोहिता' पछि पार मुमचरमाणा" पनि पाम 'यश राणे- समानारूवारले पाउ ममपरा पनि पार