पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घम्पूरामायणम् । प्राप्तः । देवदुत भवता विदित झेन । भवद्विति मेबेखर्य । न तु गया ज्ञापन गम् । तथापि यफयासगाई ज्ञापितमिलेवाराम । 'नतिनुदि-इलादेन पर्वमानाचे क 1 'कस्स र पर्वमाने ति पाटी। विशेषाभिप्रायगर्भलान्परिचय छकार 1 सामिप्रत्यविझेपप्प परिकर ' इति सभणाव ॥ तसादस्माभिरपि तेपो मनीपामनुसरमाणेरेतावन्त काल परिपर लिसा किल सकला प्रजा । तस्मादिति । तसारमारणात्तेपानसारपूर्वपुरुषाला सवन्धिी मनीश बुद्धिम् । 'दिगनीषा विपणा' इलमर । सरनिम्' इति पाढे पद्दजिम् । मार्न मिलय । अनुसरमाणेनुरतमागे । 'अवश्य पिनुराचार ' इति न्यावेन शिवताति युविधारमः दिवसियनव प्रयतमारित्यर्थ । अनासा मनीपामा अन्यनारामात सहावी मनी पामिति सागाक्षपादसमववस्तुरूपो निदषांनार पार । भस्माभिरप्येतापना पारम् । बाबालमित्वर्य । 'काममनोरयन्तसयोगे' दवि द्वितीया । सरल प्रजा परिपारिता पल। नीतिशास्त्रागारेण सुरक्षिता पल । 'यातम माध्ययो मिळ' इत्यमरः ॥ न तु वार्तामानमेव, रिन्तु मवन्तोऽप्यन प्रमाणपिसाह- प्रमाणमत्र परिपालनक्रियामिमा मदीयामनुभवन्तो ननु भवन्त एच।। प्रमाणमिति । अनम्मितर्थ इमा वर्तमाना मदीया पारपारननिशा प्रकारा रक्षणकृसमनभवन्त प्रसक्षमजुमदधाना भगन्तो यूयमेव प्रमाण ननु । साक्षिण परिवल । कि प्रमाणान्तरोपन्यासेनेसबारार्थ । नन्यिामानणे वा ।। अनु शाहि, रात कि तबाद- भवताभ्युपगमाना निगमाना प्रतीपगामिनी पदीं न प्रत्येति सछु लोमस्तदस्ति किंचिदभ्यर्थनीयम् । __भवतामिति । भगतानन्युपायानाम् । भवतिरोस्तानामिपर्ण । अनी- कारभ्युपगम-' इलमर । निगमाना नीविशाज्ञान प्रतीनामिना प्रतिकूलपतिचा पषी मानं लोको जन । कचिदपति शेष । न प्रत्येवि नानुक्तते सछु । युष्मद्ध पपिष्टनीतिमार्ग मेवानुमरवालयं । तस्मात्कारणामिपिन्मयो नमबर्थनीय पाच नीयम् । च्यामेति यावत् । अस्ति । कि तद बनायपिसार- मम सुरमरगीतस्यातिभिलिभिर्षा दिवि भुनि च समानमनामविकमैयाँ । 'पोप सरणि मनु'दी पार कियाग्नुमप तो न पाठ र 'एवम् इजि पाठ 'अपग्रताना निगगानो वा पति पार"