पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । नियतमपरिहार्या या जग सा मते विकचकमळपण्डे चन्द्रिकेवाविरासीत् ॥ ३॥ ममेति । सुरनरगीतख्यातिभिषमानुपागिशुदानितभिरापुर्वा । 'वैतिजा- 'पशुरासुधम' इति वैनयन्ती । 'हेचि शस्त्रेऽपि दृस्त्रियो' इति स्वावश्च । ध्या दिवि भूपि च सगेमागेच्यो समानमरनुल्यप्रकार । शेषपेऽपि प्रतिरत- साररिलध । विक्रम पराक मेळ या जरा पलितादिरूपा जीणावस्था। पति जरसा बीमय पेशा विना जग' दलमर । चिया निश्चितमपरिहार्मा परिरम- अश्या। बानुपज्या चा दुष्परिहरेलथ । गाजरा नद मरीयागर विदच- मलपण्डे प्रनाम्बुनवदम्दै द्रिका दामुवाविराकीत प्राबुरन् । यथा शान्ति बगलसोचम्लजतादिहेतुन्या मदीया सोचआदिहेतुर्जग समुत्पन्नाऽभूरिख । 'मृगान सिमनादिक्दम्ये पण्डमझियाम्' इत्यमर । चन्द्रिका कौमुरी श्योना' इति चामर । उपमाहवार । नालिनरतम् ॥ तत रिमियत आर- तस्मात्समस्तक्षत्रवर्गगर्वपाटनारिष्टधारापरश्वधमरणभीषणर- भार्गमहापरिस्छिन्नतरशौर्यशालिनि सौजन्यभागने जनानुरागनि- -लये निर्भत्सरे वत्सले बरसेऽस्मिन्धिश्चमामार चिरकालधार्यमाण मायेंमत सातार्य विशान्तिसुखमनुमवितुमभिरपामीसि । तस्मादिति । तम्माजराविर्भावांइते सनलक्षनवर्गस्य यातचीसधियोपनि यनिवहस गर्वपाटनेनाहकारविदानेन परिठौरतरा। महरारेदि गापा । निय- चिर-सादितोरसम्इम्प मराडेग । झी धारा यस्य स तमोच, पत्थर मारला भरणेन धारणेन पियो भने वैयो नेपम्प या स मौकस भार्गवस्य मामयन्य मोन गवानपनापारचिनतरमलिगम्भीर बच्चोय वैन शान यागीदनेति तयो । 'वाल्मानी चे रति णिनि । सौचन्यभावन नरकनिवेतन जनानुराग तिलप सुलभागिलोकमाएदे, निमत्सरे परोप- राहन परवरहिछे । अनसूत्र दल । वतार गर्वत्र भिम् । पा र सौर- स्थास्तानि वासा । 'जिन्यस्तु वत्सल' समर । 'सासाम्पा कामब' इति र प्रत्यय । सिन्नत्य पुतावासस्मगुणसपञ्चे श्रीराम । पिरकारगारन्य पार्य- नाममयमानम् । बिय विदाति विवधरा । 'यात्रा मूजि-' इत्यादिना - खये मुमागम । निजभराभारमशेषभूपरिपालनब्यापारमार्य गहिरनमयापो- नाचार्घमनुज्ञात सन् यवगार्व निदेश्य । मिशिप्येवयं । विश्नःन्तिमुपमसपि- श्रमागन्दननुभदिनुमासधानुमभिलामीच्दामानि । एषमादिदशेति पूर्वेण सूयन्ध ॥ 'डे' इति पाठ -४'मायरमाला 'इवि पाउ २ 'पचार इति पाठ ३ 'मत्समैच' इति पाठ,