पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
5
बालकाण्डम् ।


न पूर्वधार नागोरनेवसाधारनधर्ममास्यप्रतिपादचाना चतुर्णा प्रयोगात उपमाहार-'त निदेन भिशन रूमतेन च घमन 1 स्मादीपम्येन वर्धय च चेपेगोपना ॥ इति पक्षणान् । स च शन्देन गुप्रने च समन्यते ॥

ननु पदरमोकिररितेच मीरामायणेन सस्तनमता परमानवासव पुन कोऽय नभवनाच पप्रचार हजाराप सोपपत्तिक राष्णपने सस्यविकार ताबद्दपाय-

वाल्मीकिगीतरघुपुंगवकीर्तिलेश-
स्वप्तिं करोमि कथमप्यधुना बुधानाम् ।
गगाजले वि भगीरथपतल
कि तणे च विवघाति नैर पितृणाम् ॥ ४॥

  चाल्मीकीति । वमीकापला वाल्मीकि । ताफ प्रयत अधा- अवीबहातेजा हत्या रोपितामह । वनोपभवो यस्मातरूमानीपिसती ॥' 'दवि । 'अदइन्' इती । तेन गांचा उपर्णता में रखपुगामितिदा । पुमान्गोरिद पुनको परनमेंट । पिठोलाणा तु पुगो' इति जयन्ती। 'पौरहीडितलनि त समासान्तए। गवस्य खुश्रेष्टम्प कीतन नानादिशुगसमुखलाया रामालाया रेशा स्राचे । ब्रह्मागेरपतिदम शतदिविरुतस श्रीरान चरितल चर्षिाति- ' सइम्समरस्यापरिमितणन्धेन श्रीरामायन स्थित एक बर्गिलबाङ्गीतिलेशरित्युतामैनब गन्तव्यम् । बबनेरनी कथमपि महता यत्नेन । चन्पूरयन्धनिर्मवक्षपणेलप । 'शातहेतुविवक्षारामप्यादिकयनम्याम् । क्यनाद तपादन चल्ने गोरवाडयो ।' इलुत्पत्मालापान । पाना मानाम् । 'शायूचन्द्रिभुरा बुधा' इति क्षीरसागरी । तृप्ति सम् िकरोमि । अन मालामार-भुवि भूलेके मभीरपैन राज्ञा यह प्रयत्नेनानी 1 अभीयाद्यन्वेषणनमय कपिलदल्दग्धागा रागनमजाना सलेक प्रारजाय तुषरतनधादिबहुदरमझेन वियन्मा हुन प्रापितरिखा । मगीरलायन

उत्तरत गल्यते। गाजलमन्याकिनापलिमेनर पितॄणा तण निवादि दान

। सवृति न पिदानि न करोति दिन् । करौलेदेलथ । अतोऽहमध्येत्र परोमीति गाल भिर प्रवीण दृष्टान्ताल्चर -'मन वयदये निम्य प्रविनिम्यतयोग्यते । ' सामान्यपर्नो वायर स दृष्यन्तो निगयते ॥ इति स्नगाः ।

 हत्य खस्य कापरणे योग्यता प्रसाध्य समान का प्रस्टौधि-

चाचं निशम्य भगवान् स तु नारदस्त
माचतस प्रवचसा मधम कवीनाम् ।
माध्यंदिनाय नियनाय महर्पिसेन्या
पुण्यामयाप तमसा तमसा निहन्त्रीम् ॥ ५ ॥

'वन' पा २'अ' कति पाठ'