पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । तत कि जातखित आद-- तत्त प्रापेण्यपयोवाहपहस्तनितनादाकर्णनसमुदीर्णनिरतिशमा हादसंसर्गनिरर्गनिर्गलत्केकालापिन कलापिन च जना प्रमद भेषकलकलरवमुखरितहरिन्मुसा यभूवु ॥ चत इति । तत आदेशानन्तरं प्रापि भव पारशन्धो पार्षिक । 'माप एम' इति एण्यपत्यम । तादृशो व पयोबाइल्यूक्षी अम्थरपटलस्तस्य खनित पनिकर नादो ध्वनि । 'स्तनित गति मेघनिष रवि तरी च' इल्लगर । तस्याकर्णनेर अवोन समुद्रीण । समपन्न इलधैं । गौशापवादग्राम्सल प्रत्युतोपांच हमेश् । पथाह दपक्षी-'निष्ठसूतोद्रीयान्तादिगतिब्बपाश्यम् । अतिसुन्दरनन्थन प्राम्य कमा विगद्दते । वि। आधाभूतो से निरतिशचादाद परमानन्दस्व सरा मामेशेन निरनीलमप्रतिपन्ध पथा तथा निर्गवन्स्यो निर्गच्छन्लो या केका सवा प्यस्ता तपन्ति चापीयन जतीने तयोफा । केगी कायति भनवचीजे विम्वट् । चा वापी मयूरस इलमा । करपियो यहिणो भयूरा इवलुपमा । जना श्रोतार ममदमनी हसमुत्पन्न । 'भमदसनदाह एवष्प्रत्ययान्तो निपात । य रहकलाल कोलाहलषन । 'कोलाहल क्वाल' इत्यगर । न गुपारे तानि मुखरीदतानि । वाचालीसतान.लर्थ । तस्करोवि-' इति प्रपन्चास्नंग क । शाकि हरितो मिनसनि दिगन्तयणि तान्येव मुम्गनि बदनानि येषा - तथोका बभूपुरिति विरुपाक्नुकोपमया बझीर्यते । श्रीरामामिचेकदा भरणनि- तागन्दादिमायोतित्वोहरे नाशेषदिगन्तरालनि प्रविध्वनि चारिसर्थ । मानन्दगप्पषिसरो धदने प्रजाना. माविभूव मकरन्द चारविन्दे। रामस्य कान्तिमभिपकदिने भवित्री मक्षाब चतुरिब बीक्षितुमादरेण ॥४॥ आनन्दति । बागन्याप्पवितर आनन्दानुपर मनान। अनाना बदने मुझे उरविन्दै ये गवरन्द घुप्परस इवेत्युपमा । आविधभूव प्राबुरासीत् । 'मकरन्द पुष्परस' एयर । निव । अभिषेकदिने पट्टाभिकदिषसे भविनी भाविना रामस्य कान्ति शोभावशेषम् , चक्षु नाणीत्यर्थ, प्रशाप सोप्यादरेण मेम्णा बीवितहानियेति फलोत्प्रेक्षा । यथा डोके या प्रक्षालनपूर्वक प्रष्टका बलु पश्यन्ति स्थानापि जना विनिटश्रीरामपरी कान्ति एवामाषच अशातयितुनिए- नन्दाभूगि प्रवर्तकामाक्षरित्यर्थ । साचा । उक्तालवारयोरभ्योन्यनिरपेक्ष्यात्यादि । गन्ततिरकसतम्। राजापि पा सपत्स्यमानमहोत्सवोत्युकजनसमदतनिष्यमाण १ मिनदापान को पाउ २' निखगविडियोजा इति पाठ ५ भरभव' हवि पाठ ४'न्यने' इति पाउ