पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । कप बुभो चोदत्युत्पद्यते । एतदावर्गमित्यप । मन प्रसते परतत्रा एव प्रचार सखापरता इति भाव । एतच 'अन्या जयमन्दियो युनादि पराभवम् माल न्यारेन राजोऽभिमतमेवेति रहस्यम् । वसन्ततिलघत्तम् ॥ तेऽपि नियमिरानिजमनोरथाय दशरथाय सपिनयमेव च्याति शयन् । त इति । वे सुमन्यनमुना मन्त्रिणोऽपि नियमियो निर्धारितो निज स्वी मनोरय धीरामाभिषेककरमरूपो गस्य राम । यहा नियमित प्रजानुस्यस्य भीरा प्रातलायोचितो निजमनौरथो राज्यामिलापो यर । दशरथाय सविनय रामब यषा तथा एन वक्ष्यमाचरीला व्यजिज्ञापन विज्ञापयामानु ॥ विज्ञापनगेवाह- देवे स्थितेऽपि तनय तय रामभद्र लोक सय भजतु नाम किमत चित्रम् । चन्द्र बिना तटुपलम्भनद्देतुभूत क्षीरोवमाधयति कि तृपितश्वकोर ॥६॥ देव इति । देवे राशि सपि । 'देव मुरे घने गझि' इति विच । शिते प्रया परिपार नसतया वर्तमान सम्पपि लेको जनाल तनय मन सय पोदर पिनेव भजन सेवताम् । सनाश्रयत्तिल । नामेति सभाबनायाम् । मनास्पिन वै. पिनमावर्षम् । न निनिदपीत्यर्थ । कृत एतरिक्षाराम द्वारान्तमाह-पत्र निति । तृपिन पिपातिधोरन्द्रिनापायी पशिविशेष । 'चरोरखन्तित्रापायी इत्युक्तालात् । चन्द्र विना । चन्द्र विद्वायेखः । 'पृथग्निना-'इलाविका मिला द्वितीया । तदुपलम्भनस्य चनोत्पत्तेतुभूत कारणभूत क्षीरापुदकानि यस्य । क्षीरोदसीरममत्रम् । उदकोद तायाम्' इत्युदक्वान्दस्योदादेश । पाश्रयः सेनने रिम् । नामपलेवेल । अत एष तम चिनमिति धन्यव दृष्टान्तालकार 'बिम्बाविम्यन्यायेन निर्देशो पर्म-परिणी । दृप्यन्तारहनिया मिनाक्यापन यया । राति निद्याचया लक्षणात् । इत्त पूर्ववत् । तदनन्तर तत्वरे सरपरस्तस्यचिदा रिष्ठसय बसिष्ठस्य शासनाद भिपेकोपकरणाहरणाय सामान्य पौरवर्ग ! बनन्तरमिति । तदनन्तर रानात्रिसभाषणानन्तरका तरलविदामागमरह स्ववेत्तृणा गरेठसठस्य वसिष्टस्य सहर्प शासनादाज्ञाव-नापभिषेपापकरणाना पुण्यदीपरिपूरित कनकरल्शमदारानच्छभ चामदिराज्यामिर साधनानागाररणाय । तान्याहसमितप । तत्पर भासक्त हुन् । 'तत्परे प्रसितासको इमर । सामाला गन्त्रिमदित परिवगा नागरिकममूरतसरे खरा चकार । 'उत्तरे सावषिदा' इति पावर' इति पा०