पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । अननरस्तान्तमाह- आय राम विनयामिराममापि प्रमोद मभुरेबमचे। तचोचमाके मुकुट विधातुमलाय तिप्पे दिवसे यतिप्पे ॥७॥ भायेति । प्रभुईवकारयो चिन्यैन अनय पनिराम रमपीन राममायानि प्र- मोर गमुत्पन्नानन्द सन् एव वक्ष्पन्नणप्रसारण मचे बकपान् । दैवत-महाब छैन तिचे । पुप्यनशन इस । 'पुप्ये तु सिंपत्ति पी' पदमर । 'पुष्य सर्वार्थ राधिक विशाखामकरवायोजशिगाघक्त्वेन प्रसन्नादिति भार । दिद। ६ एबस । राधा रामायण दसरयाचगन्-व एल पुप्यो भविता धोऽमिति गतु मै मृत' इति । बोतनाने शिरति । 'उत्तचार शिरोपम्' इसमर ! मुकुट महागप्यलदाग फनर कोटीर बिलातु निक्षेत यादव मन करिष्ये । स्वाभा विकासाच्या अनितनेदेन विविधस्त्रापि बिनयत्व झवि पियमानामा सा कारण्यारिखप । अत्र पामन्द-बिनयनग्नान्भूखे कुत्रात चात्र गान् । अविनीतकुमार हि कुलमा विगीर्यते । विनीतगारस पुन सोडयन्येऽभिषेचयन् ।' ३मूचे ति सबन्ध । उपावरत्तम् ।। अथ दशरथमनोरथ कौसल्याय निवेद्य स्वभवनमुपागतस्थ रामस्थ भगवान्यसित सजातकौतुक कौतुकमङ्गल नितयामास । - अति । अयानन्तर दशरथस्य मनोरथ मूर्धाभिषेपकरपसकल्प कौसलाम निननन्यै निवेघ विज्ञाप्प खभवन निनमन्दिरगुपागतस्त्र प्रपिस श्रीगमध्य भगवान्पूज्यो वसिंध सातवानुव । दार बन्द प्रताप इवध । यत धीरा - माभिरेवभरियावनिताराण सभजनीति समुपनर्स रान् चौतुक रतनपन्य- • नप मज साधार निर्वतयामास । चकारेण्यम् । कोसीपानिमहोत्सवेवान- - चतभ्यत्वेन पासबोधितलादिति भाप । 'बाँतरु मारे हर्षे इस उतर' इत्युभयनापि शाधना आपूरयन्महलतूयघोपैराशायशायल्लभकर्णतालान् । उबृम्भित कोऽपि मिरामभूमिरन्मस्तक पौरंजनप्रमोद ॥८॥ जापूरयनिति । गनर घोपर्मलामाधवनिभिगम मिश्र ये घशाना बमारिणीना नाल्माया दिग्गनाना वणनालागसपनचनिनवनीन । 'वया l 'परिणी बन्ध्या' इलमर । बापूरगन्विन्द्वारचन् । कोऽभूतपूर्व । अत एव निराम- भूमे चाचामगोचर । इयत्तयोदन्तया वक्तुमात्रय इसई । उन्मस्तक उन्न-शिरा । मानिलयं । अभया उदितरिस्क 1 आप्रभूत इत्यर्थ । पौरजनाना प्रौद की आनन्द उम्भित । उत्क्रोऽभूखिय । यन तूर्योपागा दियन वालपूरणा- ससुसंन्धेऽपि सबबन्याभिषानाइसरन्धे सपन्यरूपातिरायोति । इन्द्रपटान् । व तना तोति । तर तसिन्प्रमोन्दोवृन्मणगमत्र वर्ष । पौरजनामोद पति पार