पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम्। यामेवानुनिशिवरकुलोन्मूलने मूल हेर्नु यस्याश्चित्तं प्रकृतिकुटिल गानमिभं बभूव । सम्मोजिम्या. शिशिरसरसा कासरीबाच्छमम्म. कैम्या . साहृदयमदयं मन्थरा निर्ममन्ध ॥ ९० यामेवेति । यस मन्यगम् । एवारोऽन्यवरच्छेदार्थक । निशिचण्णा राजा दिराक्षसाना लोन्मूल्ने वक्षनासने गाविध्यसने वा । 'सबागीयगो गेहे गोरे अमित उलम्' इति विश्व । मूलहेतु आद्यारणमा चुनते। जना इति शेए 'जुन पचाना इलादिना गरादे व आहादेशश्च । तधाद्विपरीत मैग्या वन प्रमाजिरी तत चीतापहरो सविधौरागण रावणदेसहारस्य प्रकाश दिदि भाव । तभा माला टिल समान कम्प्र हमादिभ्यपल्याला इति तृतोपासनास । चस्मा म परायाचित्त गाजमिन तस्वः एव शरीराश मन यथा जान सभावक तथा चितमप्यासीदेवः । 'कारसरशी प्रज्ञा' हा बचनस्यायेण प्रज्ञाया सापारसहमानियमावित भाग । सा गम्बरा मघरम घाना केयीयहचानिनी । बासरी वगनहिषीव । 'उल्यो महिषो बाइरिषत्कासर रिभा 'समर । 'चातेरठीविषयादयोषधात्' इति प् । शिविर च तसर मधरं मोति विक्षेपाययोरपि निधीनिशेषणविशेष्यभान विवझायाम् विशेषण विशेष्ये मरम्' इति समास । मच्छ निर्मलम् । एतद्विशेषणद्वय वृदयपि योध्यम् अम्मोजिन्या सरस्था सम्भ इव वैकेन्या हृदयनाथ पवारहित यथा तथा निमका आलोहमामास । वा वनमन थीशनाभिपेवपित्तप्रषण स्यात्तथा निनचिरामान मित्ररेख पाम्प प्रलोभयामार्थ । मनोकादायभमु उदिमायावसाच नायिनुमशक्यमिति गाव । पूर्णा माल्यार । मन्दाफन्तइत्तम् ।। अलघुचडितझझावातनिप्पेपोषा दश निरिव कठोर शीतलाम्भोदपढ़ी। अपहत्तजनसौख्यान्मन्थराभेदवास्या- दपि भरतजनन्या हन्त दौर्जन्यमानीत् ॥ १०॥ अलविति । अनवमन्द चकित परतो यो अन्नपासो पनिनिशे । सूक्ष्माम्म लितो महानारतकोन यो निष्पप सघषण स एग दोपससाइट। 'शम्दा पनि विशेष सावपि समान्कर्षणे' इति नानाथरलमाला। पीताम्भोद पौशिविरजलदपाले छोरस्तादणोडदानिर्दम्भोलिरिख । लपहत विश्वासित बना गांख्य श्रीरामाभिषेकमहोत्सबमनितानन्दो येन तस्मान्मन्धराया मेदवारचात् । 'राजेदार श्रीरामनभिषेधुक्त, सनस्ल श्रीरामा प्रमानन भरतस्याभिषेक व पूर्वदत्तवरयेनाभ्यर्षय, अन्यथा नशमन स्पात' मयुपजापचनादिल । 'मेदो पजापा इलामर । भरतजनन्मा भरतस्य मातर कडेप्यानपि दानेन श्रीरामानि १'सरित' की पा ३ सदयादय' इति पा