पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । वैविधातरवल्पमसालमात् । प्रादुरभूदिल्लर्थ । मरत निन्यामित्यनेन भरते सौजन्य प्रतिमेर, तपासजनन्यामपि तमानमुपपद्यते। कारणगुणपूर्वपखा- सार्यगुणामाम् । षत राजन्ययुज्ययामन्यस्मा दौडन्यायादिति विरोधसूचकोऽय- पिशब्द । एतेन मन्धरावा दास ताकिरियोत्पादकपाटव सूच्यते । इन्तेति विपाद । 'इन्त पनुनमाया पानधारम्भविवादो'समर । अपारस्तु पूर्व बद। मालिमीत्तम् । तथा श्रीरामायण वैकेया प्रति म घरापारम्-- देवा- पुरैर्नु राह राजाभि पनि । अगच्छत्त्वामुपामार देवरानस्य साह्यतः ॥' इत्या- रम्य तौ वरी याच गार भरतम्नभिषेचनम् । प्रमानन च रामलल वर्षानि चतुर्दा ।' उपन्तम् ॥ दत पची शिरोविलासाकायामाह- सपा मन्यभिधानपिशाचिकावेशपरचशनिजाशया पूर्व दण्टके पैजयन्तपुरबास्तव्यशम्परासुरसगरसमतवेदनापनोदनार्थमात्मने वितीर्ण घगय दशरथाय वरद्वय न्यवेदयत् । सेति । मन्घरेलभिधान नाम यस सातघोता या पिशाचिका महाभूतगर । म्याथै क । ऽण 'शांत ह्रख । ट्रस्या आशेनावहेन । आरनणेनेति यावत् । परकश ! परतत्र । विवेशन्य इते यावर । निशिय स्वकीयान्त करण यसः का तयोछ। उपा के पू पूर्वगले दण्डके वने वनपन्तमिति यापुर तहाल स्यान पमम् । 'वसेतन्यस्तरि पिच' इति करि तव्यावसयो उद्दिष्ट । म बम्ब- राहरशवरायो महादियास सगरे युद्ध साता माता या वेदनारशस्खक्ष- सिजनियर । ईऽपि वेदना दलमर । तदपनोदन तशिवारणमर्थ प्रयोजन यस गए । तत्सनावितनिलय । 'अर्धेऽगिपरैवप्नुप्रयोजननिरतिपु' इसमर । आमने लस वितीयम् । ताइयणसापशाय तनखनाभाया निर्ति दलालपारि- तोपिकन्या दत्तसिख । परसोईयम् । ही वरालिजये । 'देवाहते वर श्रे इल मर । वराय भर्ने दवारथाय । नियामहणमपि वर्तव्यम्' इति सनदानला चतुर्था । च्यवेदयत् ज्ञापयामास । तथा रामायणे-'सर गनन्पुरारत तस्मिदेवासुरे रणे । तर चाचावयच्चनुतन्त्र जविनम तरा ॥ तन चापि मया देव करन चाभिरक्षित । जापय सामागायातनो में प्रददौ परो | तो दत्तौ वरी देव निक्षेप गूगाय- रम् । तवैव पृमि नारा सराशे सरसगर ।' शनि ।। विज्ञापितस्य नरवरूप भिनियोगकारमेगाह-- सयोरेकस्य सरम्मो भरतस्याभिपेचनम् । _ थन्यस्य वायवृत्त्यच वने रामरूप वर्तमम् ॥ ११ ॥

तयारिति । तमोरयोमध्य एकस सरम्न । सत्तिति यात्रा । भरतस्या-

मिषेचन राज्याभिषेक । अन्यस्य वरस्य परम्भौ कन्यवृत्या मुनिरा 1 जटावरल. १ आदेशनिगाथा' पनि पार मोदनवेतना' पनि पाठ ३ 'विदी-नवरा' - पाठ