पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूयमायणम् । धारण कन्दमूरफरारमब्यापारेणेव । इजाजुद्धिजनश्यन्तरम्यादा मेवरार । रामय इन दण्डकावने वर्तन ते 1 अवस्थान माते यावत् । पूर्व सर ग्येन दत्त घराशि मरतागिरकरामविवासनस्पेण दातव्यावि युझवतीलध राधा च रामायणम्-'नर पच च वर्षाणि दण्डकारण्यमाथि । चायजिवनर भारी रामो भवा तापत । भरतो अनतामद्य यौनराज्यमकण्टकम् ॥ इति । तदागी कि जातमिलाह- तसिन्क्षपो वरयुग चिरंतरतान- नागचवैधपरष श्रयली विदार्य । सत्यपहापाचकितस्य सुषस्य काम- मुरीचफार हृदये पुटपाकरीतिम् ॥ १॥ तसिन्निति । मिन्क्षणे तत्कालै । "नि पारस्थित कापिरोपोत्सव क्षण दलमर । चिर Rरकाल तसमिसना | श्रम एव तारो रत्तवर्षी नाराच झालावारतीयशनविशेषस्यस वेव उप्रहारमहापरव पठोरम् । हुगा गति परबत् । रघुग करे। त्यस्य सूतसमाविबल प्रदान प्रति । 'इलच सबि पलम् । तस्मारिता भयसन्नान्तरण नृपय राशी दशरषस्य श्री विदा प्रोने विनिय । कानिदरवारा बान्तरिन्द्रिय स्वार्थप्राहकवादिति मात्र । 'वर्गसम्पमा मोर श्रुति बी श्रवण अव 'समर । हरये तस्वैप मनसे पुटपाकरीति मूपिर सपुर मध्ये गुणादिव निगूड निक्षिप्याग्निना संतापन पुटपावतमा तिम् । तब शी परिपाटीनिलयं । यत एष निदर्शना । काममसन्तगूरीचकार बनी चकार 'प्रतियुतधाधवण अदप वा सत्यवाहलो भवेत्' इदि थुखा हीतच्याप्यं तमनाराच दु राह दरयुगद्वारभूतक्षणविदाहपूर्वक राज्ञोऽन्तरस मविश्न निरूमस तापय मासेल । अकुतमुररौतमसौकतमाचा प्रतिज्ञातम्' दलमर । 'रूपदियि, चर' इति गतिसशायाम् 'कुगरिमारप' पति समास । बसन्तविलकारतम् ॥ तनय विरहधार्तामात्रसंतप्यमामा दय दशरथचित्चाचेतना निजंगामा दवहुतबहरोचिोळया लेहमाना ज्झटिति मानगुल्माहुन्निहाना मृगीय ॥ १३॥ तमयेति । अधानार नगविरहवार्तामात्रेण श्रारामावतिरसान्तार्णन चतयनानाढ्यमानात् । विरह एवं सति कि भविष्यति मा म ज्ञायत इति मात्रा दार्थ । दश चितादृश्यात् । भुवमपापेऽपादानम् खपाचावात्परमी चेतना या जीवनशक्तिबहुतफहस्य जनबछे रोचिनिया दासिशिलया रोचिए मादा वा । बने च बनवौ च पली हाव इतीरित' हा शाप । सेयमानान् याखायमानादिवे यावत् । गहनगुल्लात्कान शाजिदाना निर्गमननीय मोहार बातो' इति पातो शानन् । रागी कुरजीव । 'जावेरखीविषयादयोपधाd 'अनन्त पनि पार तबद्धतनयवाता पति पार' नियमानाव' इति पाठ