पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । नि हो । महिलाहमा । 'दाग्नटिलपराजाय हत्यार । निर्जगान निरचार । श्रीरामविरहगाना भुषातिनागपुनरमले राना सपरि गमगण्यपिवर्ष । पूणा मालकार ! मातिनीकृष्णम् ॥ - अध दशरथ कथमपि लघसत्र कैकेयीमभाषत । ___ अवेति । अथ चेतनानिर्गमनानन्तर दशरथ क्वमपि हन्ड्रग लब्धमज्ञ भाप्तचेतन रान् पैकेया प्रतीद वचनमभापरा अनोचत । दरम्मरमेडार- राम काममुपाधयिष्यति वनं त्यक्त्या धृत कौतुक लोकस्यश्यति फौतुक चिरधृत तस्याभिषेके कथम् । धर्मापायभयेन वत्सविरह चश्यामि वश्यामि कि यावत्कल्पमकीर्तिरार्तिजननी जायेत जाये तव ॥१५॥ सम इति । रमो धृत राज्याभिषेत्रवेनामुक्त कानुन रस्तसून लपवा लीला येन विमद कनमयन्तन् । अप्रतिव ममिल । बदमुपापिण्यात प्रवेश्यति । धर्माचारतपरत्वादनायमेनेच अनजिष्यतीलधं । तपा लेने उनन्तम्प श्रीरामन्या- मिने विपने चिरन तरवालमारभ्त्र तराकात्र संघ बचित्यत्यति । इरखजनप्पानकन्न खिश्यतीत्यर्थ । तथा धमस्याकीकृतपरेपानापमातम्यापा वादिनाशापयन चन्गविरह रागनियोग त्याने पारनियानि । अहमिति शेष । 'वर. पारगे इलावापातोद । के प्रतिवमन वझ्न,म्यारपियामि । वक्तुमवत्रासा- भारादिति भाव । अन 'द बचाया सानि' सम्माखातोली । अथवा वक्ष्यामि दक्षपानीति नहना हिरचोच गब्द । पुन पुनारपिप्पानी । 'चापरे । भवा' इति हिन्ति 1 "सनीय प्रतिश्चागलम्' गते कास अति रामन- विरहवेदनाजान दंगाननम । किंतु हे बाये है भा, तर यायवल्यम् । का तपर्यन्तमिसष । 'यवनधारणे इलामाल । जिननी पीडावरी । मन मेदिनीति सायन् । 'सात पीढ़-काश्यो' इलमर 1 अविति थारामा- निषेनियादरणनमार यातिति प्रादुर्भकेन् । जनेलिंद । यथा राथा दासमात्र निराही मनियनि, जापान समानतायान्द्रव मानन्ध । 'चभावितस्स पनी मरजापति रिन्प तिाया भगनोत, वादिति भाव । प्रत्यनुप्रास 1 हाईलविका डिन ब्रान् ॥ यत्स कहोरदृदये नयनाभिराम राम विना न पलु तिमति जीवितं मे । धातुलादुपयमस्थाय जासपूर्व कैकेपि मामुपयम नयतीति मन्ये ॥ १५ ॥ बसमिति । है कौरहद कठिनागित, पन त्वप्नेऽपि दुसह, श्रीरामविरह यादति पार म. रा