पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चम्पूरामायणम् । साक्षारय योधपति, अनस्पदयस्य चन्द्रौरत्व कि वकबामौतासबोधनम् । नाना मिरान मेवानन्दर यत्स घाल तनयम् । विरहामहिष्णवद्योतनामेतद्विशेपणाम् । 'दन्मों ना कुटजे वर्षे त तनसादि' इति चनयन्ती । राम बिना 1 राम विहायसर्थ । 'पृथग्दिना- एखादिना 'पञ्चम्यभावसो द्वितीया । ने मम व जीयन न लिपति खलु । युनिन्दिा मरिष्यामीलयं । भत दे केपि, समयपपि भार्यानाममह शखनिषिद्ध तथापि भार्येय मण्डयति व्यपार्नु अग्यत इस्पेवनावित निरसयपेयम् । धानुलाद्विधिवतत्वधि मिपये पूर्व जातो जानपूर्व । 'गुप्त' मडि समास । उपपमो विवाह । मनसामीप्य च ध्यन्मसे । विवाहोपरमी समी' दलमर । मा यमस्पान्तवम्य समीप उपयनम् । “अध्यय विमपि 'लादिनाध्ययीभार । नपनि प्रापरलेव मम्मे पुष्यभि । उसमस्पोपपत्रापश्व युक्तम् । मंत्री ममाप्दो मरणमुपयुज्यत दलर्थ । शेचे स्रणबद्धीना यन्याना परिणषी भर्नेनीवनात भवनि, ईदगवार गनुर्भगायास्तव परिचयस्तु मम भरमाय भक्तीदि भार । घसनाविल्मास्तम् । सदनु निजमनोरयकपरिपूरणे छत्तादरा कैफपी सोपालमपादीत्। तन्विति । तद्य दवारपभापणानम्तर निगनोरकम्प भरणभिषेधनराम ना नस्पन्नाभिस्व परिपूरणे निष्पादने । अब मनोरन्शन्दको शिवभागवल-। वारपारा । अपवा एवपरिपूरणे गुख्यपरिपूरणे । 'एरे गुख्यान्यवयाय हलनर । वृत्तादरा निहित स्वा मी सोपहाच सोन्टनमादी वाच । 'सोहटन तु चोप्रास सोरहास मनावण हानि गयुभ ॥ उनाकारमेर पारेषगोति--- सत्यविश्वमपत्यसंगत खगत भृशमपश्यतस्तव । पाथुतस्य पिफरत्वमस्ति चेदा श्रुतस्प रचितोऽयमअलि ॥१६ सस्येति । अपदसगत पुजनोहाद्धहो । पचभ्वासाचि । संपत ना सखबिर सवाक्य यु िमशमन्तमपश्योऽनारोदया । ईपदप्यनुरादधत इलष नवायुनय वरदय दास्यानाति प्रतिज्ञातवयनस । 'मामाभुव प्रतिहातः इत्यमरः । पिपलल नैप-मस्ति चेत् । दानिश्रुत विपत भवति यहीलय मा दायुपमे बिसगन्तो निपाद । श्रुतस्य 'सय बद, धर्म पर, साध्ययान्म अमद', 'मजा नतिन परिपारयन्ति' खादि धर्मशास्त्रम्य । 'थुरा मगर गुल्यो 'ज़मर । ऋयमलि प्रणाम 1 " गुन्दवजलि पुमान्' असर । रचित्र विदित । शायनाडालम्' इति न्यु पत्त्या दुरातिपनिषेधक वन अखि भाषा दर-मज्ञापि भवनो मधेद प्रहत्ति पत्तप्रविचितरत्वात्त ननहारोनील्यथ । 'तन्नान्कार प्रमार ते र्यामध्ययस्थिती इवादि अगरकान्छाममनुसरत


२ मतादरास्ते पार र माराममा पनि पाठ