पृष्ठम्:चम्पूरामायणम् (साहित्यमन्ज्जूषाव्याख्यासहितम्).pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्याकाण्डम् । ९५ स्खया प्रतिशुदनिवारोऽपत्य कर्तव्य 1 नान्यथा य इति तात्पर्यम् । भतिववादर- बन्धुरान्त करणतया विधीयमानो नमस्कार प्रसिद्ध । तदोपहारावापि नमलार सभाति । तथा प्रयुची पूर्व-बि दुम्दतरक्षितानमामि वः शिरोविटुक -मनि मशिक्षितान्वयरला में केऽपि तेभ्योऽजलि । सेतु ग्रन्थसहभशापपणचु- अपरागरागसे दबन्धि विरुणविनम्वेव सन्मति ॥ इति । रचोदता इत्तम्-'रातराषिह रयोदता लगा' इति र नात् ॥ प्रतिथुतमवश्य पतमिति पुरातनराजलाना दृष्टान्तपति- कि नागतस्ते श्रवसो समाशमरिंदम सत्यगिरा पुरोन । श्येनामिपीभूतकपोतपोतजीवातवे शानिकत्तगात्र ॥ १७ ॥ किमित्यादिमा । सनिरा पुरोग समधानगम्य । आ एलानानिमानिय मपद्यमाननानिपीगतम् । अभूसनहाये चि । 'कुपतिमाझ्न' इति समास । पैनम्य श्येनभूमिकाघारण इदम्यामि भूतो माससटीभूत । 'मिसिरा तरच मास पल्ल प्रज्यमामिपम्' इमर । यहा गौग्यवम्मुभत । आमिष भोग्यवानुनि इनि फेशन । य सोमपोत कपोतदिम्भवेषधारी थम । 'पोत पाकोऽभंगे टिम्भ' पासमर । तम्य जाबातचे जीवनापधाधम् । समानारपिमिलर्थ । 'जीवानुमान पथम्' इलमर । 'तादथ्ये चतुर्थी दच या । दासनिरत्तगान खालिइलित- तारीर । अरीन्दगवताचारदम शिविगावत्यपरनाना सानो महाराज । रामाया मतपणि-' इलादिना गन् । 'अद्विषन्-'संवादिना गुमागन । ते तव नवगो रखा। भोपय नागा किम् । लपा न श्रुए लिमिझार्थ । धुराश्चक्य- नैव पश्यनीति माव -पुरा फिरे २८मा शिबिसत्यत्तधताया विषदमानो तपरी- पार्थ इबैनापोती भून्वा न सस्तपूर्वन चनेनोपयुदत्वमा मनो नायपोतो पागरीक्षित शिवि शरण गाम । सोऽपि श्यनेन 'मदानिपीभुनोऽय देय' इनि वृष परणागतमरित्यागे दोपस्मरलातलरिमाणसगरीरमाणिदाने व गोचस्तुि म पपोत तुलपयामारोप्य समामशारदाने कटवेन भारावमापोतचितलका प्रांताभहभयादोषशरीर, निधनपान-दति पौराणिनी भानामधेया। पहन्ति चाभ होन-मनन शिविर्मास प्राचान् जीपचन । दमा दधीचिरग्धानि निदेय नहा मनाम् ॥' तमुपजानि ।। गनु 'वहनामनुपदो न्याय 'हनि रोक्मागवि , एकेन रष्टान्तेन कि चरित यतेन्याई- किच, किचेति । नेक एवाय दृष्ट्वान्त , किनु राजाम्तरमपि विद्यत इलथ । मेवात- अभ्यच्य फसैचिदुपाश्चिताय वितीर्य निमाय त्रिलोचने ले। आपूरयत्कधिदलर्फस प्राज्ञ प्रतिशा प्रयितमभाव ॥१८॥ अभ्यति । प्रज्ञ एल प्राज्ञ । 'धीरो मनीतीश प्राश' इत्यमर । प्रज्ञादि-