पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सूत्रस्थानम् यतः, भूतानामपि संयोगादपि चैतन्यसंभवे वहनि चेतनानि नामभावादिलर्थः । परीक्ष्यमपि नारित परीक्षकप्रमाणाभावा- स्युर्चाल्याद्यवस्थाभेदात, ततश्च ज्ञातृभेदात्प्रतिसंधानानुपपत्ति- देव । एवं कापि नास्ति तत्कारणमपि नास्ति, प्रमाणाखी- रिति भावः' । आत्मसंवन्धेन तु चैतन्य संमतमेव, परं, कारादिति भावः । तथा सर्वजनसिद्धा देवादयोऽपि न संभ- तत्रापि गर्भोत्पत्तौ भूतानामात्मसंवन्धे तथा भरणे भूताना- | चन्तीत्यभिधानेन नास्तिकस्य वर्जनीयत्वं दर्शयति । पातके- मात्मनो वियोगे कर्म जन्मान्तरकृतं कारणं, नान्यत् । उद्भ्यो ब्रावधादिभ्यः परं श्रेष्ठं, नाति परलोक इत्यादिको ग्रहो ततद्भूतसंयोगकारणजन्मान्तरकृतकमखीकारात्प्रेयभावः खी- नास्तिकग्रहः, नास्तिकबुध्या छुच्छृखलप्रायः पुरुषः सर्वमिव कृतो भवतीति भावः ॥ १२ ॥ पातकं करोतीति भावः ॥ १४ ॥ १५॥ अनादेश्चेतनाधातोर्नेप्यते परनिर्मितिः । तस्मान्मति चिमुच्यैताममार्गप्रसृतां बुधः । पर आत्मा स चे तुरिष्टोऽस्तु परनिर्मितिः ॥१३॥ सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथमिति ॥१६॥ परनिर्माणपक्षं दूपयति-अनादेरित्यादि। अन्न परनि- नास्तिकतापरित्यागेन यथा कर्तव्यमाह-तन्मादिल्यादि । र्माणपक्षे शरीरस्यात्मरहितस्य परेण निर्माणं वाऽभिप्रेतं त्या- एतामिति नास्तिकवुद्धिम् । अमार्ग अधर्मे प्रस्ता अमार्ग- दात्मनो वापि परेण निर्माणमभिप्रेतं स्यात्तदात्मनः परनिर्माण प्रसृता, बुद्धिरेव प्रदीपो बुद्धिप्रदीपः, तेन प्रलक्षादिप्रमाणेन दूपयति-अनादेरिति ।-नित्यस्य चेतनाधातोरित्यात्मनः, पश्येदित्यर्थः । यथातथमिति यथाखरूपम् ॥ १६ ॥ नेण्यते नित्यस्योत्पादककारणाभावादिति भावः । नित्यत्वं चा द्विविधमेच खलु सर्व सञ्चासच्च, तस्य चतु- त्मनः शारीरे प्रतिपादयिष्यति । अथ शरीरमानस्य निर्माण- विधा परीक्षा-आप्तोपदेशः प्रत्यक्षमनुमानं युक्ति मभिप्रेतं तदनुगतमेव, परेणात्मना धर्माधर्मसहायेन तस्य | श्चेति ॥ १७ ॥ क्रियमाणवादित्याह--पर इत्यादि । हेतुरिति शरीरोत्पादे संग्रति परपक्षं दूपयिला खपक्षपरलोकसाधनानि प्रमा- हेतुरिष्ट इत्यर्थः । अस्तु परनिर्मितिरीदृशी प्रेत्यभावावबोधि-णान्यवतारयति-द्विविधामलादि । समिति यत्किंचित्य- नीति भावः ।-एवं मन्यते-परेणैश्वर्यादिगुणयुक्तेनात्मवि-माणप्रतीयमानं, तद्विविध, तदैविध्यमाह-संघासच, सदिति शेषेणैतञ्च शरीरं क्रियमाणं चेतनाहेतुभूतानतिरिक्तात्मसंवन्ध- विधिविपय-प्रमाणगम्यं भावरूपम् , असदिति निषेधविषय- मन्तरा चेतनायुक्तं कर्तु न पार्येत, घटादिवदचेतनलप्रस- प्रमाणगम्यमभावरूपं, परीक्ष्यते व्यवस्थाप्यते वस्तुत्ररूप- शात् । चेतनाहेतुश्चात्मा नित्यत्वेन न क्रियते, तस्साचेतना-नयेति परीक्षा प्रमाणान्याप्तोपदेशादय उत्तरग्रन्थे स्फुदा हेतुनित्यत्वेन जन्मान्तरसंवन्धिनमात्मानं गृहीला शरीरं चे- भवंति ॥ १७ ॥ तनं परः करोतीति खीकरणीयम् । एवमपि चेश्वरदरिद्रादिजगद्वै- आप्तास्तावत् चित्र्यदर्शनादात्मनो धर्माधर्मयोगवैचित्र्यं कल्पनीयम्। तथाच सत्यात्मन एव धर्माधर्मसहायताऽवश्यं स्वीकरणीया, त- रजस्तमोभ्यां निर्मुक्तास्तपोशानवलेन ये। स्मात्स एच शरीराद्युत्पत्ती कारणमस्तु किमपरेणेहात्मविशे- येषां त्रिकालममलं ज्ञानमव्याहतं सदा ॥ १८ ॥ पकल्पनेन । यदि वा, एवमात्मन्यनेकजन्मसंबन्धिनि सं- आताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम् । सारहेतुधर्माधर्मगुणशालिनि सिद्धे अस्तु सोप्यात्मा विशेषका- सत्यं वक्ष्यन्ति ते करसादसत्सं नीरजस्तमाः ॥१९॥ रणमतो न काचित्क्षतिरिति ॥१३॥ आप्तोपदेशं दर्शयितुमाप्तमेव तावदाह- आप्ता इ. न परीक्षा न परीक्ष्यं न कर्ता कारणं न च त्यादि ।-निःशेपेण मुक्ता निर्मुक्ताः, तपोज्ञानवलेनेति रज- न देवा नर्पयः सिद्धाः कर्म कर्मफलं न च ॥१४॥ स्तमोनिसुतौ कारणत्वेन योजनीय, त्रिकालमिति अतीताना. नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः। गतवर्तमानविपयम् , अमलसिति यथार्थवाहित्वेन, अव्याह- पातकेभ्यः परं चैतत्पातकं नास्तिकग्रहः ॥ १५॥ हतमिति क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन आप्तं, रजस्तमो- रूपदोपक्षयः, तद्युक्ता आप्ताः, शासति जगत्कृत्वं कार्याकार्य- यदृच्छावादिमतं दूषयति-न परीक्षेत्यादि । यदृच्छा- प्रवृत्तिनिवृत्त्युपदेशेनेति शिष्टाः, बोद्धव्यं विशेषेण धुद्धमेतैरिति वादी खल्वेकमपि प्रमाणं नानुमन्यते, ततश्च तस्याप्रामाणि- | विवुद्धाः, आताः, शिष्टाः, विवुद्धा इति संज्ञानयेणाप्तानां कत्वात्प्रमाणं विनैव यत्किंचिट्ठवतो न श्रद्धेयं वचनं भवति, लोके प्रसिद्धिं दर्शयति तेषामाप्तानां वाक्यमसंशयं निश्चितं सत्वं तस्मादुपेक्षणीयमिति प्रकरणाभिप्रायः । यदृच्छयाऽपरिस्थितप- | यथार्थमित्यर्थः । तद्वाक्यसत्यत्वे हेतुमाह--वक्ष्यन्ति ते करमा- क्षतयोपहत इहलोकपरलोकानुपयुक्त आत्मा यस्य स यह- दसवं नीरजस्तमा इति; नीरजस्तमा इति तमप्रत्ययान्तः शब्दः, च्छोपहतात्मा, तस्य परीक्षा नास्तीति परीक्षाहेतूंनां प्रमाणा- तेन, नीरजस्लपकर्षण तमोऽपि व्युदस्तं भवति । न हि १ प्रतिसन्धानानुपपत्तिः प्रत्यभिशावाथः । १ कलानीरजस्तमसो भ्येति पाठः।