पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ अध्यायः ११] चकदत्तव्याख्यासंवलिता। - सर्वथा नीरजरके पुरुपे तमो भवति यदुक्तं-"नारजस्कं तमः' म्बन्धिीयते परीक्षार्थी येन तदनुमानं व्याप्तिस्मरणसहाय- इति वक्ष्यन्ति ते कत्मादसलं न कत्मादपीत्यर्थः । असलं मि- लिगदर्शनमित्यर्थः । त्रिविधमिति बटुक्तं तस्योदाहरण दर्श- याज्ञानाद्वाऽभिधीयते, सम्यग्ज्ञानेऽपि रागद्वेपाभ्यां वाऽभिधी- यति-वहिरेित्यादि । एतच व्याकृतमेव, निगूढोऽदृश्य- बते, तब नितयमपि मिथ्याज्ञानरागद्वेपरूपं रजस्तमोनिनु । मानः, एवं व्यवस्यन्त्यतीत्तमिति व्यवच्छेदः । बीजादिति स- सत्वगुणोद्रेकादमलविज्ञाने न संभवतीत्यर्थः । यदि वा, नीरज- हकारिकारणान्तरजलकर्पणादियुक्तादिति बोव्यम् । अनागतं स्तमसो पेति पाठः नुगमः । एतम्याप्तलक्षणं सहजातम्राह्माद्य- फलं सदृशं व्यवम्यन्तीति सम्वधः । 'दृष्ट्वा वीजात्फलं जातम्' भिमायेप, लौकिकानां तु पुरुषाणामाप्तत्यं प्रतिविषयसम्य- इत्यनेन वीजफलयोः कार्यकारणलक्षणां व्याप्तिं दर्शयति, रझान भवन तद्विपचरागद्वेपासंभवेन व बोदव्यम्, एतेन, यद्यपि च कारणं कार्य व्यभिचरति, यतः, नावश्यं वीजस- आप्तोपदेशशब्दरूपनमाणलक्षणमुक्तं भवति, बुद्धिप्रमाणपक्षे दावे फलं भवति, तथापि सहकारिकारणान्तरयुक्त बीजं हु आप्तोपदेशजनिता बुद्धिः प्रमाणमिति वोन्यम् ॥ १८॥ फलं न व्यभिन्चरतीलभिप्रायो बोद्धब्बः, कारणसामग्री च कार्य न ब्यभिचरत्येव ॥ २१ ॥ २२ ।। 1॥ १९ ॥ आत्मेन्द्रियमनोऽर्थानां सन्निकर्यात्मवर्तते । | जलकर्षणबीजर्तुसंयोगात्लस्यसंभवः । व्यक्ता तदात्वे या बुद्धिःप्रत्यक्षं सा निरुच्यते ॥२०॥ युक्तिः पधातुसंयोगादर्भाणां संभवस्तथा ॥ २३ ॥ मथ्यमन्थनमन्थानसंयोगादग्निसंभवः । प्रत्यक्षलक्षणमाह-आत्मेन्द्रियेलादि । सन्निकर्यादिति सम्बन्धात् , सच सम्बन्धः-संयोगः, समवायः, संयुक्त- | युक्तियुक्ता चतुपादसंपयाधिनिवर्हणी ॥ २४ ॥ समवायः, संयुक्तसमवेतसमवायः, समवेतसमवायः, तद्वि- युक्तोः प्रमाणस्यान्यशास्त्रप्रसिद्धत्वेनोदाहरणान्येव तावद्दर्श- शेषणविशेचभावलक्षणो वोद्धव्यः व्यक्ता इत्यनेन व्यभिचारि- यतिउदाहरणे ज्ञाते युक्तेर्लक्षणं सुखेन ज्ञायते इत्यभिप्रायेण गीमयथार्थबुद्धि संशयं च निराकरोति, तदात्वे तत्क्षणम् , जलकर्यणेत्यादि ।-कर्मणशब्देन कर्पणसंस्कृता भूमिहते, अनेन च प्रलक्षज्ञानानन्तरोत्पन्नानुमानज्ञानं स्मरणं च परंप- जलक्रर्पणवीज संयोगात्सस्यस्य' सम्भवो भवतीति यज्ज्ञानं रवाज्मेन्द्रियमनोऽर्थसनिकर्पज व्यवच्छिनत्ति, आत्मादिचतु- तद्युक्तिरिति योजनीयम् । पधातुसंयोगात्पंचमहाभूतात्म ध्यरान्निकर्षाभिधानं च प्रलक्षकारणाभिधानपरं, तेन, "इन्द्रि- संयोगात्, "तथा" शब्दो युक्तिरित्यतिकर्षति । मयं मन्थन- यार्थसन्निकात्मवर्तते गा" इत्येतावदेव लक्षणं बोद्धव्यम् , काष्ठयन्त्रक, काष्ठं मन्थनं, मन्यानं काप्टभ्रामणम् । किंवा म- एतेन, मुखादिविषयमपि प्रलक्षं गृहीतं भवति, तत्र हिन्धक इति पाठः, मन्थानं भ्राम्यमाणकाष्ठं, संयोगान्मेलका- हेतुचतुष्टयसन्निको नान्ति, आत्मसनिकर्यस्तु प्रमाणज्ञान- दिति बोद्धव्यं, यतः, मन्यनस्य क्रियारूपस्य संयोगो न सन- साधारणत्वेनैव लक्षणार्थनुपयुक्तः । इह च प्रत्यक्षफलरूपापि | च्छते, किंवा मन्थनशब्देन मन्थनरज्जुरुच्यते । युज्यते संव- बुद्धिः प्रत्यक्षशब्देनाभिधीयते तथैव लोकव्यवहारात्, परमा- ध्यतेऽनयेति युक्तिः, तया युक्ता युक्तियुक्ता । चतुष्पाद इति धेतस्नु यतो भवतीन्द्रियादेरीशी बुद्धिस्तत्प्रलक्षम् ॥ २०॥ वक्तव्ये सम्यग्ग्रहणं गुणवञ्चतुप्पादग्रहणार्थम् ॥ २३ ॥ २४ ॥ प्रत्यक्षपूर्व विविधं त्रिकालं चानुमीयते । बुद्धिः पश्यति या भावान्यहुकारणयोगजान् । बहिर्निगूढो धूमेन मैथुनं गर्भदर्शनात् ॥ २१ ॥ युक्तिस्त्रिकाला सा शेया त्रिवर्ग:साध्यते यया|२५|| एवं व्यवस्यन्त्यतीतं, वीजात्फलमनागतम् । संप्रति युक्तेलक्षणमाह-बुद्धिरित्यादि ।-या बुद्धिर्भावान्प- दृष्ट्वा वीजात्फलं जातमिहैव सदृशं वुधाः ॥ २२ ॥ श्यति निफ्यीकरोति, बहुकारणयोगो बहूपपत्तियोगः, जनि- श्वायं ज्ञानार्थे, तेन बहूपपत्तियोगज्ञायमानानन्या बुद्धिः प- अनुमानरूपमाह-प्रत्यक्षेलादि । प्रत्यक्षग्रहणं व्याप्ति- श्यति, ऊहलक्षणा सा युक्तिरिति प्रमाणसहायीभूता । एवम- ग्राहकप्रमाणोपलक्षणार्थ, तेन, प्रत्यक्षपूर्वमिति व्याप्तिग्राहक- नेन भवितव्यमित्येवंरूप ऊहोऽत्र युनिशब्देनाभिधीयते । सा- प्रमाणपूर्व, त्रिविधमित्यनुमानत्रैविध्यं दर्शयति । तेन, का- च परमार्थतोऽप्रमाणभूतापि वस्तुपरिच्छेदे प्रमाणसहायत्वेन त्किारणानुमानं यथा-गर्भदर्शनान्मैथुनानुमान, तथा का- व्याप्रियमाणखात् 1 तथा तयैव ऊहरूपया प्रायो लोकानां रणात्कार्यानुमानं यथा-वीजात्सहकारिकारणान्तरयुक्तात्फ- व्यवहारादिह प्रमाणत्वेनोक्ता । अतएव प्रदेशान्तरे युक्ति टानुमान, तथा कार्यकारणभूतानां च सामान्यतो दर्शनादनु- विना यथोक्तं प्रमाणत्रयं दर्शयिष्यति-"त्रिविधा परीक्षा मानं यथा-धूमावर्त्तमानक्षणसंवन्धादग्न्यनुमानम् एतत् त्रि-सहोपदेशेन" इति वचनात् । तथा, उपमानं गृहीला रोगभि- विधमनुमानं गृहीतं भवति । त्रिकालमित्यनेन त्रिकालविषय- परिजतीये शब्दादीनि चलार प्रमाणान्यभिधास्यति । त्रि- लमनुमानस्य दर्शयति । अनुमीयते इत्यन 'येन तदनुमानम्' इति वाक्यशेपः । तेन, ज्याप्तिग्रहणादन्वनन्तरं मीयते स. १ युक्तिरित्याकर्पतीति माह