पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ चरकसंहिता। [ सूत्रस्थान कालावर्तमानातीतानागतविपया त्रिकालविपया, त्रिकालविप तत्राऽऽप्तागमस्तावद्वेदः, यश्चान्योऽपि कश्चिद्वे- यत्वं चास्यानिकालानुमानविपयोपदेशकत्वेनैव । त्रिवर्गसाध- दार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो कत्वं च त्रिवर्गसाधनादेव । ऊहैरेव हि प्रायस्त्रियर्गानुष्ठाने लोकानुनहप्रवृत्तः शास्त्रवादः स चाऽऽप्तागमः। प्रवृत्तिर्भवति । प्रमाणपरिच्छेदेन तु प्रचारो' विरल एव । आप्तागमादुपलभ्यते-दानतपोयासत्याऽहिंसात्र- यत्तु वहुकारणजलकर्पणवीज संयोगाद्भाविसस्यज्ञान युक्तिर- च्यते, तथानुमानं नार्थान्तरभृतम् । तत्रानुमाना दो दुष्कर ह्मचर्याग्यभ्युदयनिःश्रेयसकाराणीति ।। २७ ।। इति नाद्रियामहे । किंच कारणेभ्यः कार्य प्रतीयमानं न क- तत्र शब्दस्य पुनर्भवप्रतिपादकत्वं दर्शयति-तत्राऽऽमा- दापि वर्तमानं प्रतीयते ततश्च त्रिकालेति पराहतं स्यात् । अन्न | गम इत्यादि । —प्रथमं वेदं प्रदर्शयन्वेदा निरस्तविभ्रमा- शान्तरक्षित-कमलशीलाभ्यां युक्तिप्रमाणान्तरखीकारे पृ: । शप्रामाण्यं दर्शयति, यथान्योऽपीलनेन अन्धेन चेदार्थाs- वैपक्षसिद्धान्तायुक्तौ “यस्मिन्राति भवत्येव न भवत्वसतीति विपरीतलादिभिर्हनुभिः परिच्छेदनीयप्रामाण्यायुर्वदतिशा- च । तस्मादतो भवत्येतद्युक्तिरेपाभिधीयते । प्रमाणान्तरगे-सादीनि दर्शयति । शाम्ररूपो वादः शालवादः । आतागना- वेदमित्याह चरको मुनिः । नानुमानमियं यत्मादृष्टान्तोऽत्र न : दिति वेदात । यज्ञोऽग्निष्टोमादिः । ब्रह्मचर्यमुपस्थसंयमनादि । विद्यते” । एतच्छान्तरक्षितवचनं कमलशीलेन व्याख्यातं- अभ्युदयः खर्गः, निःश्रेयसं मोक्षः । अत्र यथायोग्यगया "तद्भावभावित्वेन यत्कार्यताप्रतीतिरियं युक्तिः । इदंच सवि- वर्गस्य मोक्षस्य च कारणं बोद्धव्यम् । एतन जन्मान्तरभी- कल्पत्वान्न प्रत्यक्षं, नाप्यनुमानं दृष्टान्ताभावात् । तथाहि- ग्यत्स्वर्गानेकजन्मलभ्वमोक्षोपदेशनात्मनः परलोको भवतीति दृष्टान्तेऽप्यतएव तद्भावभाबित्वात्तत्कार्यताप्रतिपत्तिः, तत्रापि भावः ॥ २७ ॥ दृष्टान्तोऽन्योऽन्वेपणीयः, तत्राप्यपर इत्यनवस्था स्यात् । त- स्मात्प्रमाणान्तरं युक्तिः" । एवं पूर्वपक्षमुत्थाप्य दृपितं न चानतिवृत्तसत्वदोपाणामदोपैरपुनर्भयो धर्म- यत्--"कार्यकारणभावस्य प्रतिपत्तिर्न गाना । तन्मादस्यां द्वारेपदिश्यते ॥ २८ ॥ न भेदोऽस्ति साध्यसाधनयोर्यतः । तद्भावव्यवहारे तु योग्य आगमान्तरमाह-न चेति । अनतिवृत्तावनुपशान्ती सत्व- तायाः प्रसाधने । सकेतकालविज्ञातो विद्यतेऽर्थो निदर्शनम्"। दोपी मानसी रजस्तमोरूपा येषां ते नथा, तपामपुनर्भवो एतव्याख्यातं कमलशीलेन-"युक्तों न साध्यसाधनयो दः, , मोक्षः धर्मद्वारेषु धर्मशास्त्रेषु, अदोपैमहर्पिभिरुपदिश्यते तनति अन तद्भावभाविता हेतुः, कार्यकारणता च साध्या, न चा-! सम्बन्धः, तेन पुनर्भव उपदिदयते इत्यर्थः ॥ २८ ॥ नयोर्भेद उपलभ्यते पर्यायत्वाद्गुरुतातवत् । अथ मतं, न धर्मद्वारावहितैश्च व्यपगतभयरागद्वेपलोभमोह- कार्यकारणता साध्यते किंतर्हि तद्भावव्यवहार इति, तमोतं- मानैर्ब्रह्मपरैराप्तिः कर्मविद्भिरनुपहतसत्वबुद्धिप्रचारैः 'तद्भावव्यवहारे' इत्यादि । तस्या हेतुफलताया भाषस्त- द्भावः, तत्र व्यवहारो यः स तद्भावव्यवहारः ज्ञानाभिधाना- पूर्वैः पूर्वतरैः महर्पिभिर्दिव्यचक्षुर्मिष्टोपदिष्टः पु- वृत्तिलक्षणमनुष्ठानं, तस्मिन्योग्यता मूढं प्रतिसाध्यते।ये यया- नर्भव इति व्यवस्येवम् ॥ २९ ॥ पारानन्तरनियतोपलम्भखभावास्ते तत्कार्यव्यवहारयोग्याः । आगमान्तरमृपिवचनमाह--धर्मद्वारेत्यादि । -ब्रह्म अ- तद्यथा-संकेतकालानुभूताः कुलालादिव्यापारानन्तरोपलम्भ- ध्यात्मज्ञानं तत्परैः, कर्मविद्भिरनुष्टरतव्ययागादिकमविद्भिः खभावघटादयः, तथा च ताल्वादिव्यापारानन्तरनियतोपल- अनुपहतसत्वगुणवुद्धेः प्रचारो वोधलक्षणो येषां ते तथा, म्भस्वभावाः शब्दा इति । खभावो हेतुः । ततश्च स दृष्टान्त एतेन विशुद्धधुद्धित्वं दर्शयति, दिव्यमतीन्द्रियार्थदर्शि वक्षुः त्वादनुमानादभेदो युक्तेः” । एतौ च पूर्वपक्षसिद्धान्तौ एवं-समाधिरूपं ज्ञानं येषां ते दिव्यचक्षुपस्तैदृष्ट्योपदिष्टः खयमनु- भूतयुक्त्यखीकारादेव प्रतिविधेयौ ॥ २५॥ भूय कथित इत्यर्थः । इति शब्दो हेतो, एवमित्याग- एपा परीक्षा नास्त्यन्या यया सर्व परीक्ष्यते । मेन ॥२९॥ परीक्ष्यं सदसञ्चैवं तया चास्ति पुनर्भवः ॥ २६ ॥ प्रत्यक्षमपि चोपलभ्यते--मातापिनोर्विसदृशान्य- उपसंहरति----एपेलादि ।-~-नास्यन्येतिवचनेनापत्त्यसं- पत्यानि, तुल्यसम्भवानां वर्णस्वराकृतिसत्वबुद्धि- म्भवादीनामन्यतन्त्रमतानां प्रमाणानां निपेधं करोति । प्र- स्तुते. परीक्षा प्रयोजयति-"तया चास्ति उपलभ्यते च १ अदो पैरगतिवृत्तसत्वदोषाणामपुनर्भवो धर्मद्वारेषु नोपदिश्यते पुनर्भवः" इति ॥ २६ ॥ । इत्यन्वयः । ऋषयः रजस्तमोवृत्तीनां पुनर्जननं भारतीति धर्मशासपु १ प्रमाणपरिच्छेदेनेति प्रमाणेन परिच्छेदो निर्णयस्तेन, प्रचारः न कथयति तेषां पुनर्जननं विद्यते शति तात्पर्यन् ॥२ अनुपहतं रजस्त- प्रवृत्तिः । २ तच्चानुमानान्नार्थान्तरभूतमिति पाठः । ३ गुरुपादन- मोभ्यामनभिभूतं . सत्वं सत्वगुणो यस्याः सा तथा, सा चासो दितिपाठान्तरं तु न समीचीनतया, प्रतिभाति । चुद्धिश्चेति तस्याः।