पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] चक्रदत्तव्याख्यासंवलिता। ६९ --- भाग्यविशेषाः, प्रबरावरकुलजन्म, दास्यैश्वर्य, नु- त्कर्मणः, अन्यदिति भाविजन्मान्तरं भविष्यतीत्यनुमीयत इति खासुखमायुः, आयुपो वैषम्यम्, इहकुतस्यावाप्तिः, सम्बन्धः । कथमनुमीयते इत्याह-फलादित्यादि ।-फला- अशिक्षितानां च रुदितस्तनपानहासत्रासादीनां च स्फलसदृशापत्यदर्शनाद्वीजं पूर्वजन्मकृतं कर्मादिकारणमनु- प्रवृत्तिः लक्षणोत्पत्ति, कर्मसादृश्ये फलविशेषः, मीयते, तथा फलं च भाविजन्मान्तरसुखदुःखादिवीजादिह जन्मकृतात्कर्मणोऽनुमीयत्त इति योजना ॥ ३१ ॥ मेधा क्वचित् क्वचित् कर्मण्यमेधा, जातिस्मरणम्- इहागमनमितश्च्युतानां च भूतानां, समदर्शने प्रि- युक्तिश्चैपा-पधातुसमुदयाद्गर्भजन्म, कर्तृक- रणसंप्रयोगात्नियाः, कृतस्य कर्मणः फलं नाकृतस्य, याप्रियत्वम् ॥ ३० ॥ नारोत्पत्तिरवीजात्, कर्मसदृशं फलं, नान्यस्माद्वी. प्रत्यक्षं च यद्यपि पुनर्भवं न गृहाति, तथापि तत् पुन - जादन्यस्योत्पत्तिरिति युक्तिः ॥ ३२ ॥ वग्राहकानुमानस्य लिङ्गग्रहणे यथा व्याप्रियते तथा दर्श- यति-प्रसक्षमपीलादि।-विसदृशानीति कश्चित् कुरूपः क तर्करूपयुक्तिविषयतां परलोकस्य दर्शयति-युक्तिश्चैपे- श्चित् सुरूपः, तुत्वसम्भवानां तुल्योत्पादकारणानां,कश्चिद्गारः यादि ।-पधातुसमुदायागर्भजन्मेति वदता आत्मसम्ब- कश्चित् कृष्णः एवं खरादावपि विशेपो वोव्यः, दास्पैश्चर्यमिति न्धमन्तरा चेतना गर्भस्य नोत्पद्यते, आत्मा च परलोकस- कस्यचिहास्य कस्यचिदैश्वर्यम् । एवमपरत्रापि विपर्ययः पु- म्बन्ध एवेति परलोकसद्भावे युक्तिरुपदर्यते । कर्तृकरणतंत्र- रुपभेदेन बोद्धव्यः । मुखासुखमिलायुपो विशेपणम् । रुदिताद- योगास्कियति आत्मानं कर्तारं विना क्रिया परिदृश्यमाना योऽमी अव्युत्पन्नवालगोचरतया बोद्धव्याः, एते च रुदिता- | योगादिलक्षणा न भवतीति । आत्मन ऊहं दर्शयति-कृत- दयो यथायोगमिष्टानिष्टसारणमन्तरा न भवन्ति-स्मरणं च स्वेत्यादिनाऽवीजादित्यन्तेन, परिदृश्यमानदास्यश्वर्यादिफलेन पूर्वज्ञानं विना न भवतीति पूर्वजन्मज्ञानानुमानात् परलोकानु- जन्मान्तरकृतस्य कर्मणः कारणभावं दर्शयति, कर्मसदृशं फल- मायका भवन्ति पूर्वप्रतिपादितं च विसदृशखादिवैचित्र्यमुत्तरत्र मिति पूर्वकृतशुभकर्मणः शुभं पुत्रधनादिफलम् , अन्न दृष्टा- प्रतिपादनीयं च लक्षणोत्पत्यादिकारणान्तरं दर्शने सति पूर्व-न्तमाह नान्येत्यादि । नान्यवीजाच्छालिबीजादन्यस्य यया- जन्मकृतकारणानुमायकमिति परलोकानुमायकं मन्तव्यम्। , गुरस्योत्पत्तिरित्यर्थः। युक्तिमुपसंहरतिइति युक्तिरिति। अत्र लक्षणोत्पत्तिरिति सामुद्रकलक्षणप्रतिपादितलक्षणोत्पत्तिः, क- वहुवाव्ये प्रमेये तथाविधोपयोगाभावाद्विरतरभयाच विस्तरो मसादृश्ये सेवासाश्ये, मेधा क्वचित् कर्मणि चित्रलेखगान-न कृतः ॥ ३२॥ विद्यादी जातेरतीतायाः स्मरणं जातिस्मरणं, तदेव सरणं दर्शयति---इहागमनमितश्च्युतानामिति, इह कुले जातोऽस्मि, एवं प्रमाणश्चतुर्मिरुपदिष्टे पुनर्भवे धर्मद्वारेण्यवः इतश्च कुलादागतोऽत्मीत्येवमाकार जातिस्मरणमित्यर्थः । यदि धीयेत, तद्यथा--गुरुशुश्रूपायामध्ययने व्रतचर्यायां वा; इह जन्मनि च्युतानामिह जन्मनि पुनरागमनम् , अनेन । दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां च, भ्रान्त्या यमपुरुप तस्य पुनरागमनं दृश्यते । समदर्शने | दाने नाभिायां तपस्यनसूयायां देहवाङ्मानसे तुल्याकारे क्वचित्पुरुपे प्रियत्वं क्वचित्पुनरप्रियसमिति सम- | कर्मण्यक्लिटे देहेन्द्रियमनोऽर्थबुद्ध्यात्मपरीक्षायां म- दर्शने प्रियानियलम् । अन्न बावान्तरानुमानभेदो विस्तरम- नासमाधाविति यानि चान्यान्यप्येवंविधानि क- यान दर्शितः ॥३०॥ माणि सतामविगर्हितानि स्वाणि वृन्तिपुष्टिक- अत एवानुमीयते यत्-स्वकृतमपरिहार्यमवि- राणि विद्यात्तान्यारभेत कर्तुम् । तथा कुर्षनिह नाशि. पौर्वदेहिकं दैवसंज्ञकमानुवन्धिकं कर्म, चैव यशो लभते प्रेत्य च स्वर्गमिति तृतीया पर- तस्यैतत्फलम् , इतश्चान्यद्भविष्यतीति । फलाद्वीज-लोकैपणा व्याख्याता भवति ॥ ३३ ॥ मनुमीयते फलं च वीजात् ॥ ३१ ॥ . संप्रति परलोकं व्युत्पाद्य तदुपयुक्तधर्मसाधनान्याह एव- एवं प्रलक्षण लिङ्गग्रहण दर्शयिलानुमानमात्-अत एवे. | मिलादि।-धर्मद्वारेषु धर्मसाधनद्वारेपु, इह चातिथिपूजा- त्यादि।-खकृतमात्मना कृतम्, अविनाशीत्युपभोग वि-दीनि सद्वृत्तोकान्यपि प्रकरणप्राप्तत्वेनोदाहरणार्थ पुनरभिधी- नाऽविनाशि, पौर्वदेहिक पूर्वकृतं, जन्मान्तराण्य गुगच्छती-यन्ते। देहादिपरीक्षायामवधीयेत. इति वचनावधानोपदर्शनेन त्याऽऽनुवन्धिकम् , एतत्फलमिति विसदृशापत्योत्पादादिफ-देहादीनां क्षवित्वादिधर्मनिरूपणेनोपजायमानां मतिं विषया- लम् , एतच्च संक्षेपाड्युत्पादितमेव स्तश्चेतीह जन्मनि कृता- नभिपङ्गं च जायमानमिच्छन्ति । विषयेषु मसक्ति मनसो वार- यित्वाऽऽत्मनि समाधानं मनःसमाधिः। अत्रं च सर्वनावधीये- १ कर्मसामान्ये इति पाठान्तरन् । तेति सम्बन्धः। स्वाणि खर्गहितानि खर्गकराशीति यावत् । भी --