पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। सूत्रस्थान ७० वृत्तेर्धनस्य पुष्टिः शृत्तिपुष्टिः धर्मपणायां च वृत्तिपुष्टिकराभिधानं विभागजं वयाकृतं च, युक्तिकृतं पुनस्तद्यवाहारचे- धर्महेतूनां वृत्तिहेत्वविरोधेनाचरणोपदेशार्थम् । यशो लभते प्यायोगजस् ॥ ३६॥ 'धार्मिकोऽयमित्येवमादि'ख्यातिरूपम् । परलोकैपणा तृतीयेच, युक्तिराहारचेष्टयोः सम्यक्शरीरेण योजना । सत्वं मनः, ततश्च पुनस्तृतीयेति पदं, धर्मस्य प्राणधनकारणत्वेन धर्मप- णायाः प्राणधनैपणात्व-प्रसक्तिप्रतिपेधार्थम् ॥ ३३॥ मनसो चलं यदुत्साह उच्यते, प्राकृतमिति जन्मादिप्रवृत्तं मा- कृतथानुवृद्ध्या हेवन्तरनिरपेक्षं वृद्धम् । दृश्यन्ते हि केचित्खभा- अथ खलु त्रय उपस्तंभाः, त्रिविधं बलम् , जी- वादेव यलिनो दुर्बलाश्च केचित् । ऋतुविभागजम् "आदा- ण्यायतनानि, यो रोगाः, यो रोगमार्गाः, त्रिवि. वन्ते च दौर्बल्यम्" इत्याधुक्तम् । आहारस्य मांससर्पिरादेश्चे- धा सियजः, त्रिविधमौपधमिति ॥ ३४॥ टाया उचितविश्रामव्यायामादेर्योग आहारचेष्टायोगः। अन्ये तु योगशब्देन रसायनप्रयोगं ग्राहयन्ति ॥३६॥ संप्रति त्रिसंख्यावच्छिन्नोपोद्घातेनान्यान्यपि त्रिसंख्याय- च्छिन्नानि स्वस्थातुरहितत्वेनेह चत्ताव्यान्याह--अथ खल्वि- त्रीण्यायतनानीति अर्थानां कर्मणः कालस्य चा- त्यादि ।-प्रथममुपस्तम्भा अभिधीयन्ते मूलभूतशरीरधार- तियोगायोगमिथ्यायोगाः । कत्वेन, तदनु बलमुपस्तम्भाहारादिजन्यत्वात् , तदनु रोगा- तत्रातिप्रभावतां श्यानामतिमात्र दर्शनमति- यतनानि वल-विरोधकर्तृत्वेन, तदनु रोगातजन्यत्वेन, तदनु | योगः, सर्वशोऽदर्शनसयोगः, अतिलिटातिविप्र- तन्मार्गज्ञानं मुविन्यस्तमेव, तदनु रोगप्रतिषेधार्थ प्रथानका- कृष्ट भैरवाछुतद्विष्टवीभत्सनविकृतादिरूपदर्शनं रणवैद्याभिधानं, तदनु तदुपकरणत्वेन भपज्यम् ॥ ३८ ॥ मिथ्यायोगः । तथातिमानस्तनितपटहोत्क्रुष्टादीनां वय उपस्तंभा इत्याहारः स्वप्नो ब्रह्मचर्यमिति, शब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवण- एमिलिभियुक्तियुक्तैरुपस्तब्धमुपस्तंभैः शरीरं वल- मयोगः, पल्पेष्टविनाशोपघातप्रधर्षणभीपणादिश- वर्णोपचयोपचितमनुवर्तते यावदायुःसंस्कारात् । दशवणं मिथ्यायोगः । तथातितीक्ष्णोनाभिप्यन्दि- संस्कारमहितमनुपसेवमानस्य, य इहैचोपदेक्ष्यते नां गन्धानामतिमात्रं वाणमतियोगः, सर्वशोऽब्रा- णमयोगः, पूतिद्विष्टामेध्यल्लिन्नविपपवनकुणपग- धादिघ्राणं मिथ्यायोगः। तथा रसानामत्यादान- अन्येन रतभ्यमानं धार्यमाणमुप समीपं प्रधानकारणस्य मतियोगः, अनादानमयोगः, सिथ्यायोगो राशिवज्य- गखा स्तंभयति धारयतीत्युपस्तंभः । यथा गृहधारणनियुक्तप्रवाहारविधिविशपायतनेप्पदेक्ष्यते । तथातिशी- धानस्तम्भसमीपवर्ती तद्वलाधायक उपस्तंभः । तथेहापि शरी- तोष्णानां स्पृश्यानां नानाभ्यङ्गोत्सादनादीनां चात्यु- रस्यायुःसंवर्तकेन कर्मणा ध्रियमाणस्याहारादयो धारकत्वेनो-पसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, क्षा- पस्तंभा इत्युच्यन्ते । आयतनानि कारणानि रोगस्येति शेषः । नादीनां शीतोपणादीनां च स्पृश्यानामननुपूयोप- ब्रह्मचर्यशब्देन इन्द्रियसंयमसौमनस्यप्रभृतयो ब्रह्मज्ञानानुगुणा सेवन विषमस्थानाभिघाताऽशुचिभूतसंस्पर्शाय- गृह्यन्ते । आहारादयश्वेह प्रधानकल्पत्तया प्रशस्ता एव गृ.श्चेति मिथ्यायोगः ॥ ३७॥ ह्यन्ते तेन, विरूपकाहारादीनां शरीरानुस्तंभकत्वं नोद्भाय- नीयम् । अतएव युक्तियुक्तरिति विशेषणं करिष्यति युक्त्या अर्थानामिन्द्रियार्थानाम्, कर्मणः कायवाडमनोप्रवृत्तेः, प्रशस्तेन योगेन युक्ता युक्तियुक्ताः। ब्रह्मचर्यस्यायुक्तिरनभ्या- | कालस्य शीतोष्णवर्षलक्षणस्य । सादतिमात्रेन्द्रियसंयमनादिरूपा, सा हि मनःक्षोभादिहेतुर्भ- अतिप्रभावतामातपानिप्रभृतीनां, अत्र हीनमात्रदर्शनं वि- वति। उपचितं युक्तम् । आयुःसंस्कारादायुःकारण-धर्माधर्माव- कार न करोति, तेन, सर्वश इत्युक्तम् ; एवमन्यत्रापि सर्वश सानं यावदित्यर्थः, संस्कारशब्दः कारणवचनः, आहारादयश्च इति व्याख्येयम् । अदर्शनं चातिप्रभावतामेव बोद्धव्यम् , अप्र- . प्राधान्येनोक्ताः, तेन अभ्यज्ञादीनां शरीरधारकत्वेऽविरुद्ध- भावतां च घटादीनां दर्शनमतियोगादपि न दोपकरम् । अति- बमेव । नन्याहारादीनि सम्यगाचरतोऽपि विशेपैरसात्मेन्द्रि- हिट नयनप्रत्यासनं, अतिविप्रकृष्टमतिदूरवर्ति, रौद्रमद्भुतका- यासंयोगादिजन्यैर्व्याधिभिरन्तरापि मरणं दृष्टमित्याह-रणात्मकं भैरवं भयजनकम् अद्भुतमपि व्याघ्रादि, द्विष्टं यद्यस्य संस्कारमित्यादि । - संस्कारं कारणं अंहितं शरीरस्येति शेषः, द्वेष्यं, वीभत्सनं मनस उद्वेगकारकं, विकृतं हीनाशादि, विना- य इहैवोपदेश्यत इति "त्रीण्यायतनानि" इत्यादिना ग्रं- सनं झटिति भयजनकं, आदिग्रहणादमेध्यादीनां ग्रहणम्। न्थेन ॥३५॥ रौद्रादयो यद्यपि न रूपं किन्खाकृतिविशेषाः, तथापि रूपका- विविधं वलमिति सहज, कालज, युक्तिकृतं च; \समवायेन चक्षुरा एव, नचेन्द्रियार्थग्रहणेन रूपादीनामेव सहजं यच्छरीरसत्वयोः प्राकृतम्, कालकतमृतु-1 परं ग्रहणमिति पूर्वमेव व्याख्यातं, यतः, स्पर्शनरसनयोः .