पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] चक्रदत्तव्याख्यासंवलिता। ७१ सन्यग्योगेऽसम्यग्योगे व बहवः सरस-व्यतिरिक्ताः काना-चक्षुरादीनि च्याप्नोतीतीन्द्रियच्यापकम् । पर्शनं हि सर्वेष्विन्द्रि- बंगादयः प्रकृतिसंयोगसंस्कारादयश्च कारणत्वेन वक्तव्याः । येष्यन्ति, अतएव स्पृष्ट्वैचार्थमिन्द्रियाणि गृह्णन्ति । तहि न कथं अतिमानत्तनितं प्रवृद्धो मेघध्यनिः, पटहः पटहशब्दः, उ- सर्वदार्थग्रहणं स्थादित्यत आह चेत इत्यादिना । श्रोत्रं चारमद्द- स्कृष्टं ददतिमानं शब्दितं,प्रवर्पण तिरस्कारः। तीक्ष्णो गन्ध-र्शने पांचभौतिकं कर्णशप्कुलीगतनभोरूपं, तेन, तस्यापि चक्षुविरेचनकारकः, यथा-कृष्णजीरकादीनाम् , उग्रो वमन-सीऽस्ति । चेतःसमवाचि मनःसंवन्धि, मनःसम्बन्धकथने- कारको बचादीनां, अभिप्यन्दी तमिलकारकः फाणितमुरा-नार्थग्रहणं प्रति समर्थत्वं सशस्य दर्शयति, मनोऽधिष्टिताना- सवादीनां, पूति अवलिनं, विषयुक्तः पवनो विपपवनः, मिन्द्रियाणामर्थपाहकलात् । तत्किमणुपरिमाणेन मनसैकन- कुणपः शवः । रसानामिति रससहितानां द्रव्याणाम् , इहाना- स्थितेनैव स्पर्शनरस सर्वेन्द्रियव्यापकस्य संबन्धात्सर्वेन्द्रियाणि दानमिति कुर्वन्हीनयोगोऽपि रसानां विकारकर इति दर्शयति। प्रवर्तन्त, तथा सति युगपत्पञ्चज्ञानोत्पत्तिप्रसाइलाह-स्प- आहारविधिविशेपायतनानि रसविमाने वक्ष्यमाणानि "प्रकृ-र्शनेन्द्रियव्याप्तापकमपि चेत इति । स्पर्शनेनेन्द्रियाणां तिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोऋष्टेमानि"। तन्न व्याप्तिः सर्शनेन्द्रियव्याप्तिः, तस्यावेतोऽपि व्यापकं, एतदुक्तं राशिचर्जेप्चितिवचनेन राशि पृथकरोति,-राशेराहारस्य परि-भवति यायति प्रदेशे सर्शनं तिष्ठति, तावन्तं देश मनोऽपि माणरूपस्य यो दोपः-हीनमानत्यमतिमानत्वंचा, तस्यातियो- भ्रमति प्रत्यक्षेणार्थग्रहणार्थ, तेन, यस्मिन्यदा प्रदेशे मनो गायोगाभ्यामेव गृहीतत्वात न मिथ्यायोगो राशेः संभवति।उ | वर्तते,तदा तेन प्रदेशेन चक्षुरादिरूपेणार्थ गृहाति, न युगप- हि-"राशिः पुनर्मात्रामात्राफलविनिधनार्थः" इति।प्रकृत्यादीनां ज्ज्ञानोत्पत्तिः 1प्रहते, योजयति-तम्मादित्यादि।-व्यापक- तु दोपादाहारस्य मिथ्यायोग एव परं सम्भवति, यतः, प्रक- | वासी साश्चेति व्यापकस्पर्शरतेन पृतस्तनिवन्धनः, सर्वेन्द्रि- तिविरुद्धानां माषादीनां भोजन मिथ्यायोग एचाहारस्य भवति। यागां भावविशेषः स्वभावविशेपोऽधग्रहणकारणीभूतः स्पर्श एवं संस्कारविरुद्धशक्तुपिण्डिकेऽपि मिध्यायोग एव, तथा सं- इयर्थः, यमधिकृलोक्तम्-"स्पर्शनेन्द्रिय-संस्पर्शः स्पर्शी योगविरुद्धसमधृतमधुसर्पिरुपयोगेऽपि, एवं कालादिविरुद्धोदा-मानस एव च । विविधमुखदुःखानां वेदनानां प्रवर्तकः" हरणमपि रसविमाने प्रतिपादित सर्व मिथ्यायोगरूपमेव, तेपा- इति । अत्र श्लोके स्पर्शनसम्बन्धकृतः सर्वेन्द्रियस्पर्शः स्पर्श- मयोगातियोगनिरपेक्षाणामेव दोपकर्तृलात् । शीतोष्णादीना- नेन्द्रिय-संस्पर्श-शब्देनोक्तः, मानसस्तु स्पर्शश्चिन्त्येन विपयेण मित्यादि । यद्यपि शीतोष्णादीनामभ्यंगादीनां च हीनयोगो- सतापि संभवतीति तमेव व्याख्येवम् । विशेप इत्यनास्तीतिशेपः। ऽपि रोगकरस्तथापि सर्वशोऽनुपसेयनमिति वचनं सर्वशोऽनुप-सोऽयमेकस्येन्द्रियव्यापकस्य स्पर्शस्यैकरूपोऽसात्म्येन्द्रियार्थसं- सेवनस्य भूरिप्रव्यक्तविकारकर्तृखाभिप्रायेण । अननुपूर्व्या योगः। अनुपशयादिति दुःखकर्तृवात्पंचविधः सन् चक्षुरसा- यथोक्तक्रमलंघनेन,यथा--माला उत्सादनं, तथोग्णपीडितस्य त्म्येन्द्रियार्थसंयोगो प्राणासात्म्येन्द्रियार्थसंयोग इत्यादिरूपः सहसा शीतलपानीयावगाहनसेवादि । अभिघातः खगहन- पुनस्त्रिविविकल्पो भवति,-अयोगातियोमिथ्यायोगेनेति नादि, भूता प्राणिनः पिशाचकरुणाप्रभृतयः । आदिग्रहणाद्य- भावः । एवं चैकप्रकारत्रिपकारस्तथा पंचदशप्रकार असा- किंचित्पर्शनसंवर्द्ध शरीरोपघातकमयोगातियोगव्यतिरिक्ती, त्म्येन्द्रियार्थसंयोग उत्तो भवति । अनुपरायशब्देन चक्षुराद्य- तद्गृह्यते ॥ ३ ॥ नुपश्यविशेषः । अन्नासात्म्येन्द्रियार्थसंयोगस्य पंचविधत्वं हे- तत्रैक स्पर्शनेन्द्रियमिन्द्रियाणामिन्द्रियव्यापकं तोरुपदेशाद्वोच्यम् , न टेकरूपोऽनुपशयः पंचविधखमसात्म्ये- चेतः-समवायि, स्पर्शनव्याप्तेापकमपि च चेतः, न्द्रियार्थस्य कर्तुं समर्थः । यतश्चक्षुरादीनां प्रतिनियतान्येवो. तस्मात्सर्वेन्द्रियाणां व्यापकस्पर्शकतो यो भाव-पघातकान्यतिभाखररूपादीनि, ततश्च स्पर्शेन्द्रिय-व्याप्त्यापि विशेषः, सोऽयमनुपशयात्पंचविधस्त्रिविधविक नैकस्पर्शनेन्द्रियत्वं चक्षुरादीनां, एकत्वे येकेन्द्रियोपघातकम-. ल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थी छुप- न्येषामप्युपघातकं स्यादिति मन्तव्यम् । सात्म्योपशययोरेका- शयार्थः ॥ ३८॥ र्थतां दर्शयति--सात्म्यार्थी युपशयार्थ इति, एतेन, अनुप- शयेनेन्द्रियार्थसंयोग दर्शयित्वाऽसात्म्येन्द्रियार्थसंयोग इति ननु चक्षुरादीनि पंचेन्द्रियाणि, अतस्तेपां प्रतिनियताः पंचासात्म्येंद्रियार्थसंयोगाः, तत्कथमेकोऽसात्म्येद्रियार्थसंयोग | संज्ञाकरणमविरुद्धमिति दर्शितं भवति ॥ ३८ ॥ इलाख्यायत इत्याशा स्पर्शनेन्द्रियस्य सर्वेन्द्रियव्यापकत्वं कर्मवासनःशरीरप्रवृत्तिः । तत्र वानमनःशरी- दर्शयिला सन्द्रियानुगतं स्पर्शमर्थग्रहणकारणमेकरूपं दर्श- | रातिप्रवृत्तिरतियोगः, सर्वशोऽप्रवृत्तिरयोगः; वेग- यति, ततश्च तस्यैकरयासात्म्येंद्रियार्थेन संयोगादुपपन्न एक- धारणोदीरणविपमस्खलनपतनाङ्गप्रणिधानाङ्गमदू- रूपोऽसात्म्येंद्रियार्थसंयोग इति दर्शयति तत्रैकमित्यादिना | पणप्रहारमर्दनप्राणोपरोधसंक्लेशनादिः शारीरो मि. सात्म्यार्थो ह्युपशयार्थ इसन्तेन । एक स्पर्शनमिति स्पर्शनमेव | थ्यायोगः । सूचकानृताऽकालकलहाप्रियावद्धानुप- नान्यचक्षुरादि, इन्द्रियाणामिति निर्धारणे पष्ठी, इन्द्रियाणि | चारपरुपवचनादि मिथ्यायोगः; अयशोकझोध-