पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ चरकसंहिता। [ सूत्रस्थानम् लोभमोहमानेामिथ्यादर्शनादिर्मानसो मिथ्या इत्यसात्म्येन्द्रियार्थसंयोगःप्रशापराधः परिणाम- योगः॥ ३९॥ श्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणाम् , अर्थाणामयोगातियोगमिथ्यायोगानभिधाय कर्मणखाना- समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति ॥२३॥ ह-कर्मेत्यादि ।-अत्र यद्यपि भूरिप्रधानशारीररोगकर्तृत्वन आयतनान्युपसंहरति---दतीत्यादि ।-विकाराणां हेतचो पूर्व शारीरमेव कर्माऽसात्म्यमभिधातुं युज्यते, तथाप्यल्पत्धेन भवन्तीति संवन्धः तथा सभयोगयुक्ताः सम्यग्योगयुक्ताः वामानसे कर्मणी पूर्वमुक्ते, प्रत्येकमिथ्यायोगकथने तु प्राधा- प्रकृतिहेतवो भवन्तीति योज्यम् , प्रकृतिरारोग्यम् ॥ ४३॥ न्याच्छारीर एव मिथ्यायोगः प्रथमं दर्शितः । अत्रातियोग- सर्वपामेव भावानां भावाभावी नान्तरेण योगा- रूपातिप्रवृत्तिस्तथाऽयोगरूपाऽप्रवृत्तिर्विहितानां कायवामनःक- योगातियोगमिथ्यायोगान्समुपलभ्यते । यथास्वयु- मणां बोद्धव्या, अविहिताचरणस्य तु सर्वस्य मिथ्यायोगत्येन त्यक्षिणी हि भावाभावौ ॥१४॥ वक्तव्यत्वात् । वेगोदीरणमप्राप्तवेगोदीरणम् । विपमशब्दो- अग्रणिधानान्तः संबध्यते, अंगदूपणमतिकंट्यनादिभिः । इदानीं धातुसाम्यवैषम्यहेतुत्वेन सम्यग्योगायोगी च .प्र. संक्लेशनं मद्यातपजलसेवादिभिः । अवद्धवचनं असंवद्धमस- तिपाद्य वाखानामपि वृक्षघटादीनां सम्यस्थितिबिनाशयोः सवाक्यं यावत्तावत्कीर्तनम् । अनुपचारमननुकूलवचनम् । सम्यग्योगायोगावेव कारणमिति दृष्टान्तार्थ भावखरूपज्ञानार्थ दह चानृतवचनादयोऽधर्मद्वारेण रोगकराः ॥ ३९ ॥ चाह-सर्वेपामित्यादि।-भावः सम्यगवस्थानम् , अभा- संग्रहेण चातियोगायोगवर्ज कर्म वामनःशरी- | वोऽसम्यगवस्थानं विनाशो वा योगात्सम्यग्योगाद्भावः, अयो- रजमहितमनुपदिष्टं यत्तञ्च मिथ्यायोगं विद्यात् | गादिभ्योऽभावः यथावं युक्तिया यस्य भावस्याऽऽभावस्य वा युक्तिः खकारणयुक्तिस्तदपेक्षिणी भवत इति संबन्धः । यथा ॥४०॥ वृक्षस्य भावेऽवस्थानेऽनलल्पपानीययोगादियुक्तिः । अभावे तु अनुक्त मिथ्यायोगसंग्रहणार्थभाह-संग्रहेणेत्यादि ।-अ- वृक्षस्य पानीयातपातियोगायोगी तथा वज्रपातनादियुक्तिः । हितमिह जन्मनि, अनुपदिष्टमित्यनेन परलोकेऽधर्म-हेतुतया पापकारकं परदारसेवादि ग्राहयति एतेन, यदुच्यते अधर्म- ततस्तदपेक्षौ वृक्षस्य भावाभावी भवत इत्यादि कल्पनी- स्याग्रहान्यूनमतदायतनमिति, तन्न भवति । शारीरमानसि- यम् ॥ ४४ ॥ कवाचनिककममिथ्यायोगेनैवाऽधर्मोत्पादावान्तरव्यापारेणैवा यो रोगा इति-निजाऽऽगन्तुमानसाः तत्र नि- धर्मजन्यानां विकाराणां क्रियमाणलात् । यथाऽग्निष्टोमेन वर्गः | जःशारीरदोपसमुत्थः। आगन्तुर्भूतविपचाबग्निस- क्रियते धर्मोत्पादादान्तरव्यापारेणैव । अन्ये तु कालमिथ्यागो- महारादिसमुत्थः। मानलः पुनरिष्टस्यालामाल्लाभा- गेऽधर्म क्षिपन्ति, अधर्मो हि कालवशादेव फलति, न त- शानिष्टस्योपजायते ॥ १५॥ कालमितिकृला । एतच्च प्रथमाध्याय एव प्रपंचितम् ॥ ४०॥ रोगानाह-त्रयो रोगा इति, इष्टलाभाजायते कामह- इति त्रिविधविकल्पं निविधमेव कर्म प्रज्ञापराध | पांदिः, अनिष्ट-प्रियवियोगादिलाभाच शोकादयः, यदि था, इति व्यवस्येत् ॥११॥ इप्टस्यालाभालाभाचाऽनिष्टस्येति पाठः, अत्र तु पाठे चकारा- संप्रति कर्मासम्यग्योगः प्रज्ञापराधमूलखात्प्रज्ञापराध एव | दिप्टलाभोऽपि हेतुर्वोद्धव्यः ॥ ४५ ॥ उच्यत इति त्रिविधमिलादिना दर्शयन् , यदुक्तं पूर्वहेतुत्रय- तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता कथने–“असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्च" | बुद्धया हिताऽहितमवेक्ष्यावेक्ष्य धर्मार्थकामानाम- इत्यस्याविरोधं दर्शयति । एवं यदने वक्ष्यति-"कालः पुनः हितानामनुपसेवने हितानां चोपसेवने प्रयतितव्यं, परिणाम उच्यते" तत्रापि पूर्वोक्ताविरोधोपदर्शनं व्याख्येय- न ह्यन्तरेण लोके त्रयमेतन्मानसं किंचिन्निप्पद्यते मिति । त्रिविधविकल्पमिहातियोगादिरूपम् ॥ ४१॥. सुखं वा दुःखं वा तस्सादेतच्चानुष्ठेयम्-तद्विद्यवृ. शीतोष्णवर्पलक्षणाः पुनहेमन्तग्रीष्मवीः--सं-द्धानां चोपसेवने प्रयतितव्यम् आत्मदेशकुलकाल- वत्सरः, स कालः, तत्रातिमात्रखलक्षणः कालः बलशक्तिज्ञाने यथावच्चेति ॥४६॥ कालातियोगः, हीनस्खलक्षणः कालः कालायोगः, भवति चात्र । यथाखलक्षणविपरीतलक्षणस्तु कालः कालमिथ्या- योगः कालः पुनः परिणाम उच्यते ॥४२॥ मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम् । कालातिशयोगादीन्दर्शयति-शीतोष्णेत्यादि । -अतिमा- | तद्विद्यसेवा विज्ञानमात्मादीनां च सर्वश इति ॥४७॥ जखलक्षणोऽतिमात्रशीतादिः, यथाखलक्षणाच्छीतादेः विप संप्रति मानसव्याधिचिकित्साया अल्पवक्तव्यत्वेनेहैव त- रीतलक्षणं यथा-हेमन्ते वर्पर्ण वर्षासु शीतमिलादि ।। ४२॥ चिकित्सामाह-तत्रेत्यादि ।-मानसव्याधिपरीतेनापीत्यपि