पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] चक्रदत्तव्याख्यासंघलिता। शब्देन शारीरव्याधियुरोनापि वक्ष्यमाणमनुष्टेयमिति सूच- दो वधमहाभ्यां संबध्यते, शोपो धातुविशोपः । ज्वरो यद्यपि यति । त्रयमेतद्धर्मार्थकामरूपं, मानसं मुखं वा मानसं दुःखं सर्वशरीरंग एच तथापि विशेपेणामाशयसमुत्थत्वादिहोच्यते, वा निप्पद्यत इति चोज्यम्। तद्विद्य इह मानस-व्याधिन्भेयज- अन्तर्गिजाश्चेति विसर्पादिविशेपणम् । अझै पहिचल्याधितं वेदी। आत्मदेशेलादि।--फोऽहं,कि मे हितमिलाऽऽत्मज्ञान, | शाखागतं, अन्यच कोष्टगतम् । बहिर्मार्गजो गुल्मः, यो वहिरु- को देशः, असिन्किमुचितमिति देशज्ञानं, एवं कालादावपि | तुण्डित उपलभ्यते धहिश्च पच्यते स ज्ञेयः, अन्यस्तु सर्वः ज्ञानं बोद्धव्यम् । संप्रलमुमेवार्थ मुखग्रहणा श्लोकेनाह- कोप्टगत एव ॥ ४९ ॥ मानसं प्रतीत्यादि।--मानसं विकारं इति भावः निवर्गस्य त्रिविधा भिपज इति- धर्मादेः॥४६॥४७॥ भिपक्छनचराः सन्ति सन्त्येके सिद्धसाधिताः त्रयो रोगमार्गा इति-शाखा, मर्मास्थिसन्धयः, सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिपजो भुवि ॥ ५० ॥ कोष्ठश्च । तत्र शाखा रक्तादयो धातवस्त्वक्च स | वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः । बाह्यो रोगमार्गः । मर्माणि पुनर्वस्तिहृदयमूर्धादीनि, लभन्ते ये भिषक्शव्दद्मशास्ते प्रतिरूपकाः ॥ ५१ ॥ अस्थिसन्धयोऽस्थिसंयोगाः, तत्रोपनिवद्धाश्च स्ना-श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः। युकण्डराः, स मध्यमो रोगमार्गः। कोष्ठः पुनरुच्यते | वैद्यशब्दं लभन्ते ये शेयास्ते सिद्धसाधिताः ॥५२॥ महास्रोतः शरीरमध्यं महानिम्नमामपकाशयश्चेति प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः। पर्यायशब्दैः तन्त्रे स रोगमार्ग आभ्यन्तरः ॥ ४८ ॥ जीविताभिसरास्ते स्युर्वैद्यत्वं तेववस्थितमिति ५३ अन्न प्रतिरोगमार्गानाह-त्रय इत्यादि । मर्मास्थिसन्धि- भिपक्छद्मन्बराः भिपरवेशचराः, सिद्धेन प्रतिद्धन साधिता भ्यामेको मार्गः, अत्र शाखेतिसंज्ञाकरणं व्यवहारार्थ, तथा | सिद्धसाधिताः, वैद्यभाण्डं बस्तिनेत्रादि, प्रतिरूपका वैद्यस- रक्तादीनां धातूनां शाखाभिधेयानां वृक्षशाखातुल्यत्वेन वा- दृशाः, व्यपदेऽशोन्यसंचन्धेन कीर्तनम्, अतद्विधा ज्ञानहीनाः ह्यत्वज्ञापनार्थम् त्वक्चेति खक्शब्देन तदाश्रयोऽपि रसो गृह्यते साक्षात्तु रसानभिधानं हृदयस्थायिनो रसस्य शाखासंज्ञाव्यव त्रिविधमौषधमिति-दैवव्यपाश्रय युक्तिव्यपा- च्छेदार्थ, तस्य हि कोप्टग्रहणेनैव ग्रहणम् । अनेन न्यायेन य-श्रयं सत्वावजयश्च। तत्र देवव्यपाश्रय-मन्त्रौषधि- कृत्प्लीहाश्रितं च शोणितं कोष्ठत्वेनैवाभिप्रेतमिति योदव्यं सामा- मणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवास- न्यन्यायलात् । उक्तं च कोष्ठविवरणे-"स्थानान्यामामिप- वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं-पुन- कानां मूत्रस्य रुधिरस्य च । हृदुण्डकः फुफ्फुसश्च कोष्ठ इ. | राहारौपधद्रव्याणां योजना, सत्वावजयः-पुनर- त्यभिधीयते इति । अस्थिसन्धिविवरणम्-अस्थिसंयोगा इति | हितेभ्योऽर्थेभ्यो मनोनिग्रहः ॥ ५४ ॥ तत्रेति, अस्थिकण्डरा इह तन्ने स्थूललायुः । आमस्य पकस्य दैवमदृष्टं तव्यपाश्रयः, तम यददृष्टजननेन व्याधिप्रत्यनीकं चाशय आमपक्वाशयः । एतच्च मार्गभेदकथनं तदाश्रितव्या- मन्त्रादि, यदि वा देवशब्देन देवा उच्यन्ते, तानाश्रिल यदु- धीनां सुखसाध्यखादिज्ञानार्थम् ॥४८॥ पकरोति तत्तथा । मन्त्रादयो हि देवप्रभावादेव व्याधिहराः, तत्र गण्डपीडकालज्यपचीचर्मकीलाधिमांसम- बल्युपहारादिप्रीताश्च देवा एवं प्रभावायाधीन ‘नन्ति, अत्र शककुष्ठव्यङ्गादयो विकारा वहिर्मार्गजाश्च वीसर्प- | दैवव्यपाश्रयमादायुक्तमाशुव्याधिहरत्वेन, प्रणिपातो देवादीनां श्वयथुगुल्माविद्रध्यादयः शाखानुसारिणो भ- | शारीरो नमस्कारः, गमनं विदूरदेवादिगमनम् ।। ५४ ॥ बन्ति रोगा। शरीरदोपप्रकोपे खलु शरीरमेवाश्रित्य प्रायश- पक्षवधग्रहापतानकार्दितशोपराजयक्ष्मास्थिस- त्रिविधमौपधमिच्छन्ति-अन्तःपरिमार्जनं, बहिः- धिशूलगुदद्भशादयः शिरोहद्वस्तिरोगादयश्च मध्य- | परिमार्जनं, शस्त्रप्रणिधानं चेति। तत्रान्तःपरिमार्जन ममार्गानुसारिणो भवन्ति रोगाः। यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन्प्र- ज्वरातीसारछलसकविसूचिकाकासश्वासहि- माष्ट्रि। यत्पुनर्वहिःस्पर्शमाश्रित्याऽभ्यङ्गखेदप्रदेहप- काऽऽनाहोदरप्लीहादयोऽन्तर्मार्गजाश्च विसर्पश्वय- | रिपेकोन्मर्दनाद्यैरामयान्प्रमाHि . तद्वहि परिमार्ज- थुगुल्माशीविद्रध्यादयः कोष्टानुसारिणो भवन्ति नम् । शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारण- रोगाः॥४९॥ लेखनोत्पाटनप्रच्छनसीवनैपणक्षारजलौकसश्चेति संप्रति यन्मार्चाथितो यो रोगो भवति तं दर्शयति-तत्र ॥ ५५ ॥ गण्डेलादि।बहिर्गिजाश्चेति विसर्यादीनां विशेपणम् । विस संप्रति प्रकारान्तरेणोपयुक्तं भेषजत्रैविध्यमाह-शरी- पदियो हान्तर्मार्गभाजोऽपि संभयन्यतस्तबुदासार्थ; - पक्षश- | रेत्यादि । प्रायःशब्दः शरीरदोषकोप इत्यनेन सम्बध्यते, १०