पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ चरकसंहिता। [ सूत्रस्थानम् -- तेन, मानसदोपजेऽप्युन्मादापरमारादावजनादि भवतीति द्वादशोऽध्यायः। दर्शयति ॥ ५५॥ अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः ॥२॥ तत्र श्लोकाः। इति ह माह भगवानानेयः॥२॥ प्राज्ञो रोगे समुत्पन्ने चाह्येनाऽभ्यन्तरेण धा। पूर्वाध्याये रोगाः खल्पमार्गवासकारणभेपर्जरभिहिताः, उ- कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा ॥५६॥ पयुक्तमानाः तत्कारणवातादयो बहुवाच्यखानोकाः, अत्तः वालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते । संप्रति पृथक्प्रकरणे तेऽभिधीयन्ते वातकलाकलीये । तत्रापि उत्पद्यमानं प्रथमं रोगं शत्रुमिवायुधः ॥ ५७ ॥ प्राधान्याद्वायुरेव प्रथममुच्यते । कला गुणः । यदुता--"पो- अणुर्हि प्रथमं भूत्वा रोगः पञ्चाद्विवर्धते । दशकलम्" इति, अकला गुणविरुद्धो दोपः, चातकलाकलीयो स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः॥ ५८ ॥ वातगुणदोपीय इत्यर्थः । यदि वा कला सूक्ष्मो भागः, त- न मूढो लभते संज्ञां तावद्यावन्न पीब्यते । स्थापि कला कलाकला तस्यापि सूक्ष्नो भाग इत्यर्थः ॥१॥२॥ पीडितस्तु मतिं पश्चात्कुरुते व्याधिनिग्रहे ॥ ५९॥ वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जि. अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहय भापते । शासमानाः समुपविश्य महर्पयः पप्रच्छुरन्योन्यं- सर्वस्वेनापि मे कश्चिद्भिपगानीयतामिति ॥ ३० ॥ किंगुणो वायुः,किमस्य प्रकोपनम् उपशमनानि चास्य कानि, कथंचनमसङ्घातचन्तमनवस्थितमनासाद्य तथाविधं च क शक्तो दुर्वलं व्याधिपीडितम् । प्रकोपनप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा; कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुपम् ॥ ११ ॥ कानि चास्य कुपिताऽकुपितत्य शरीराशरीरचरस्य स त्रातारमनासाद्य चालस्त्यजति जीवितम्। शरीरपुचरतः कर्माणि वहिःशरीरेभ्यो वेति ॥३॥ गोधा लालबद्धेवाऽऽकृण्यमाणा वलीयसा ॥६॥ अनानेकर्पिवचनरूपतया बातादिगुणकथनं बपितमति- तस्मात्प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा । दर्शनार्थ तन्त्रधर्मेतिपयुक्तखकरणार्थ च । असक्षातमिति पि- अपजैः प्रतिकुर्वीत य इच्छेत्सुखमात्मनः ॥ ३३ ॥ त्तश्लेष्मवदवयवसङ्घातरहितं, अनवस्थितमिति चलखभावं, तत्र श्लोको। अनासाद्येति चलत्वेनाऽनिविडावयवत्वेन चेति मन्तव्यम् ॥३॥ एपणाः समुपस्तंभा वलं कारणमासया। अनोवाच कुशः सात्यायनः-रूक्षलघुशीत- तिनैपणीये मार्गाश्च भियजो भेषजानि च ॥ ६॥ दारुणखरविशदाः पडिमे वातगुणा भवन्ति ॥ ४॥ त्रित्वेनाप्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता। रुक्षादयो भावप्रधानाः, तेन लक्षलादयो गुणा मन्तव्याः। भावा भावेष्टसक्तेन येषु सर्व प्रतिष्टितमिति ॥६५॥ दारुणत्वं चलत्वं चललात् , यदि वा, दारुणत्वं शोपणत्वा- स्काठिन्यं करोति, दीर्घजीवितीयोक्तं चलखमुक्त भवति ॥४॥ इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते श्लोक- स्थाने तिस्नैपणीयो नामैकादशोऽध्यायः। तच्छ्रुत्वा वाक्य कुमारशिरा भरद्वाज उवाच- एवमेतद्यथा भगवानाह, एत एव वातगुणा भ. वैद्यभेदाभिधाननसभेनातुरभेदमाह-प्राज्ञ इत्यादि । शर्म वन्ति, सत्वेवंगुणैरेवंद्रव्यैरेवंप्रभावैश्च कर्मभिरभ्य- सुखमारोग्यमिति यावत् । प्रमादो बुद्धवाणि रोगमप्रतीकारः, स्यमान_युः प्रकोपमापद्यते, समानगुणाभ्यासो हि संज्ञा सम्यग्ज्ञानं-व्याधिरयं खरया प्रतिकर्तव्य इति । एक्- | धातूनां वृद्धिकारणमिति ॥ ५॥ माकारं नातारं वैद्यमनासाद्य; तथाविधं हि रोगिण वैद्यो नो- पसर्पतीति भावः । बालोऽनः, गोधादृष्टान्तेन जीवनाथं यत्न कुमारशिरा इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनिपे- कुर्वन्नपि विपद्यत इति दर्शयति । कुर्वीत यत्नमिति शेपः । धार्थम् । एवंप्रभावैरिति--प्रभावाद्रौक्षादिकारकैर्धावनजागर- संग्रहे धीमता भावा इति छेदः, अष्टौ भावा इति सम्बन्धः, णादिभिः, प्रभावाभिधानं च कर्मणां निर्गुणवात् । अभ्यस्यमा- भावेषु विपयेप्वसक्तेनाऽप्रसक्तेन, येषु एषणादिष्वष्टसु, सर्व- नैरिति न सकृत्प्रयुक्तैः ॥ ५ ॥ मिति धर्मार्थकामाः ॥५६-६५॥. तच्छुत्वा वाक्यं कांकायतो बाह्रींकभिषगुवांच- तिलैपणीयः समाप्तः । एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपनानि अवन्ति, अतो विपरीतानि वातस्य प्रशमनानि भवन्ति, प्रकोपनविपर्ययो हि धातूनां प्रशमकार- १ श्रद्धामिति वा पाठः. णमिति ॥६॥