पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता। ७५ तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच- | ज्वालनम् , आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तान- एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपप्रशम- गतिविधानं, सृष्टिश्च मेघानाम् , अपां विसर्गः, प्र- नानि भवन्ति । यथा ।नमसङ्घातमनवस्थितमासाद्य | वर्तनं स्रोतसां, पुप्पफलानां चाभिनिवर्तनम् , उ- प्रकोपनप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, त-झेदनं चौद्भिदानाम् , ऋतूनां प्रविभागः, प्रविभागो थानुव्याख्यास्यामः। वातप्रकोपनानि खलु रूक्षलघु- धातूनाम्, धातुमानसंस्थानव्यक्तिः, वीजाभिसं- शीतदारुणखरविशदशुपिरकराणि शरीराणां,तथा- | स्कारः, शस्याभिवर्धनमविक्लेदोपशोपणे अवैका- विधेपु शरीरेषु वायुराश्रयं गत्वाऽप्यायमानः प्र. रिकविकाराश्चेति । कोपमापद्यते वातप्रशमनानि पुनः स्निग्धगुरूष्णल प्रकुपितस्य खल्वस्य लोकेषु चरतः कमाणी- क्ष्णमृदुपिच्छिलधनकराणि शरीराणां, तथाविधेषु मानि भवन्ति, तद्यथा-शिखरिशिखरावमथनम् , शरीरेषु वायुरासज्यमानश्चरन्प्रशान्तिमापद्यते ॥७॥ | उन्मथनमनोकहानाम् , उत्पीडनं सागराणाम् , उ. शरीराणामिति शरीरावयवानां, शुपिरकरणानि रन्ध्रक- | इतनं सरसाम्, प्रतिसरणमापगानाम्, आकंप- राणि, आश्रयमिति समानगुणस्थानं, आप्यायमानश्चीयमानः, नं च भूमेः, आधमनमंबुदानाम्, नीहारनिदिपांशु: दारुणविपरीतो मृदुः शुपिरविपरीतो घनः, आसज्यमानोऽन- | सिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः, वतिष्ठमानः क्षीयमाणा वायव इति यावत् । एतेनैतदुक्तं भ- व्यापादनं च पण्णामृतूना, शस्यानामसवातः, भू- वति यद्यपि वायुना वातकारणानां वातशमनानां वा तथा | तानां चोपसर्गः, भावानां चासावकरणम् , चतुर्यु- सम्वन्धो नास्ति, तथापि शरीरसम्वद्वैस्तैर्वातस्य शरीरचा- गान्तकराणां मेधसूर्यानलानिलानां विसर्गः । रिणः सम्बन्धो भवति, ततश्च वातस्य समानगुणयोगादृद्धि- विपरीतगुणयोगाच हास उपपन्न एवेति ॥ ६ ॥ ७ ॥ शरीराशरीरचरस्येति वातखरूपकथनं, तेन, शरीरेपु च- रत इति बहिःशरीरेभ्यो वेति च पुनरुक्तं न भवति । अत्रा- तच्छ्रुत्वा वडिशवचनमवितथमृषिगणैरनुमत- | वयवानिति वचनं, कााभिधानमशक्यं बहुप्रपञ्चलादिति मुवाच वार्योंविदो राजर्पिः-एवमेतत्सर्वमनपवाद | दर्शयति । साधयित्रा प्रतिपाद्य, तन्त्रं शरीरं, यदुक्तं-"त- यथा भगवानाह। यानि तु खलु वायोः कुपिताऽकु- | ब्रयन्त्रेषु भिनेषु तमोऽन्तं प्रविवक्षताम्" । तदेव यन्त्रम् , पितस्य शरीराशरीरचरस्य च शरीरेषु चरतः कः यदि दा, तन्त्रस्य यन्नं सन्धयः, प्राणाद्यात्मा प्राणादिस्वरूपः, मौणि यहि शरीरेभ्यो वा भवन्ति तेपामवयवान्प्र- चेष्टाविशेषणं-उच्चावचानां विविधानां इत्यर्थः । किंवा शुभा- त्यक्षानुमानोपमानैः साधयित्वा नमस्कृत्य वायवे शुभानामित्यर्थः । नियन्ताऽनीप्सिते विषये प्रवर्तमानस्य यथाशक्ति प्रवक्ष्यामः-वायुस्तायन्त्रधरः, प्राणो- | मनसः प्रणेता च मनस एवेप्सितेऽर्थे उद्योजकः, किंवा, दानसमानन्यानापानात्मा, प्रवर्तकश्चेष्टानामुञ्चाव- उद्योगकारक इति वा पाठः सोप्यभिन्नार्थः, अभिवोढेवाभि- चानां, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणामु. वोढा सर्वेन्द्रियग्राहकत्वेन, तचास्य वायुमयेन स्पर्शनेन्द्रियेण द्योजकः, सर्वन्द्रियार्थानामभिवोढा,सर्वशरीरधातुः | सर्वेन्द्रियाणां व्यापकत्वात्पूर्वाध्यायप्रतिपादितेन न्यायेन यो- व्यूहकरः, सन्धानकरः शरीरस्य, प्रवर्तको वाचः, . व्यम् । व्यूहकरः सङ्घातकरो रचनाकर इति यावत् । प्रकृतिः प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मूलं, हो- कारणं, शब्दकारणत्वं च वायोर्नित्यमाकाशानुप्रवेशात्' । उक्त त्साहयोर्यानि, समीरणोऽग्नेः, दोपसंशोषणः, क्षेप्ता हि खादीन्यभिधाय-"तेपामेकगुणः पूर्वो गुणवृद्धिः परे वहिर्मलानां, स्थूलाणुस्रोतसां भेत्ता, कर्ता गर्भा- परे" इति । पुनरुकं खादीन्यभिधाय “विष्टं ह्यपरं परेण". ऽऽकृतीनां, आयुपोऽनुवृत्तिप्रत्ययभूतो भवत्यकु- इति, श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेपे व्याप्रिय- पितः । कुपितस्तु खलु शरीरे शरीरं नानाविधैर्वि- माणत्वात् । मूलं प्रधानकारणम् । उत्साहः कार्येपूद्योगो मनसः, कारैरुपतपति बलवर्णसुखायुपामुपघाताय मनो योनिरभिव्यक्तिकारणं, दोपसंशोपणः शरीरक्लेदसंशोपणः, व्याहर्पयति, सर्वन्द्रियाण्युपहन्ति, विनिहन्ति ग- भत्ता कर्ता,--एतच शरीरोत्पत्तिकाले भूतशब्दः स्वरूपव- र्भान्विकृतिमापादयत्यतिकालं धारयति, भयशो- चनः, उपघातायति छेदः, गर्भानिति विकृतिमांपादयस्यति- कमोहदैन्यातिप्रलापालनयति, प्राणांचोपरुणद्धि। कालं धारयतीत्यनेन च संवध्यते। प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणी आदित्यादीनां सन्तानेनाविच्छेदेन गतिविधानं सन्तान- मानि भवन्ति, तद्यथा,-धरणीधारणं, ज्वलनो-गतिविधानं, स्रोतसामिति नदीनां, प्रविभागो विभागलक्षणं, १ प्रत्यक्षानुमानोपदेशैरिति वा पाठः । २ व्यायतीति पाठः ।। १ अवधूननमन्सुदानामिति वा पाठः।