पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सूत्रस्थानम् धातूनामिति पृथिव्यादीनां, धातवः कार्यद्रव्याणि प्रस्तरादीनि-तिविकृतिवर्णी शौर्य भयं क्रोधं हर्ष मोहं प्रसाद- मानं परिमाणं संस्थानमाकृतिस्तयोर्व्यक्तिरभिव्यक्ति; कारण- मित्येवमादीनि चापराणि द्वन्द्वानीति ॥ ११ ॥ मिति यावत् । वीजस्य शाल्यादेः, अभिसंस्कारोऽरिजनन- तच्छ्रुत्वा मारीचिवचः काप्य उवाच-सोम शक्तिः, अविक्लेदः पाककालादगिविल्लिनत्वम् , उपशोष- | एव शरीरे श्लेप्मान्तर्गतः कुपिताऽकुपितः शुभाऽ. णं च-पाकेन यवादीनामााणामेव विल्लेदोपशोपणं, शस्याना- मेयाऽवैकारिकविकारेण सर्वस्मिन्नेव जगति प्रतिरूपकार- शुभानि करोति, तद्यथा-दाढय शैथिल्यमुपचयं णत्वं ब्रूते। कार्यमुत्साहमालस्यं वृपतां क्लीयतां ज्ञानमज्ञानं स हि भगवान्प्रभवश्चाव्ययश्च भूतानाम् ,/भा- | बुद्धिं मोहमेवमादीनि चापराणि इन्द्वानीति ॥१२॥ वाऽभावकरः, सुखासुखयोर्विधाता, मृत्युर्यमो नि तच्छुत्वेत्यादि सुगमम् । वर्चखित्वं, तेजस्वित्वं, पित्तान्तर्गत यन्ता प्रजापतिरदितिर्विश्वकर्मा, विश्वरूपः, स- इति वचनेन शरीरे ज्वालादियुक्तवाहिनिषेधेन पित्तोप्मरूपस्यः र्वगः सर्वतन्त्राणां विधाता, भावानामणुर्विभुर्विष्णुः ग्रहण्याध्याये वक्ष्यमाणत्वात् ,तथा पित्तहरस्य सर्पिपोऽग्निवर्ध- वः सद्भावं दर्शयति, न तु पित्तादभेदं, पित्तेनाग्निमान्द्यस्य क्रान्ता लोकानाम् , वायुरेव भगवानिति ॥ ८॥ नत्वेनोत्तत्वात् । पक्तिमपक्तिमिलविकृतिविकृतिभेदेन पाच- शिखरी पर्वतः, अनोकहो वृक्षः, ऊर्ध्ववर्तनमुद्वर्त्तनं, | कस्यानेः कर्म, दर्शनादर्शने नेत्रगतस्यालोचकस्य, ऊप्मणो- प्रतिसरणं प्रतीपगमनं, विसर्जनं विसर्गः, स च पृथनीहा- | मात्रामात्रत्वं वर्णभेदी च त्वग्गतस्य भ्राजकस्य, भयशौर्या- रादिभिः, सम्बध्यते, नीहारः शिशिरसमूहः, निर्बादो मेघ दयो हृदयस्थस्य साधकस्य रंजकस्य तु वहिःस्फुटकार्यादर्श- विना गजितं अशनिवज्रभेदोऽग्निः, असङ्घातोऽनुत्पादोऽनुप- नादुदाहरणं न कृतं सोनो जलदेवता, यदि वा चन्द्रः ।। चयो वा, उपसर्गो मारकादिप्रादुर्भावः, मेघसूर्येत्यादी विसर्गः ॥९-१२ ।। सृष्टिः, वायुरिह देवतारूपोऽभिप्रेतः, तेन, तस्य भूतरूप तच्छ्रुत्वा काप्यवचो भगवान्पुनर्वसुरात्रेय उ- चतुर्युगान्तकरानिलकरणलिझमविरुद्धं, एवं यदन्यदप्यनुपपद्य- वाच सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकव. मानं वायोस्तदपि देवतारूपत्वेनैव समाधेयम् । संप्रति सामा- न्येन पुनः कुपिताऽकुपितस्य वायोः वरूपमुच्यते स हि | चनात्, सर्व एव खलु वातपित्तश्लेष्माणः प्रकृति- भगवानित्यादि ।-प्रभवः कारणं, अव्ययोऽक्षयः, भूताना- | भूताः पुरुपमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमा- मित्युत्तरेण संवध्यते, मृत्युर्यमादिभेदाश्चागमे ज्ञेयाः, सर्वत- | युपा महतोपपादयन्ति सम्यगेवाऽऽचरिता धर्मा- ब्राणां सर्वकर्मणां, तन्त्रशब्दः कर्मवचनोऽप्यस्ति, यदुक्तं- र्थकामा इव निःश्रेयसेन महता पुरुषमिह चामु- "वस्तिस्तन्त्राणां" कर्मणामित्यर्थः ॥८॥ मिश्च लोके, विकृतास्त्वेनं महता विपर्ययेणोपपा- तच्छ्रुत्वा वायोर्विवचो मारीचिरुवाच-यद्य- दयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभे- प्येवमेतत्किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्य- | नोपघातकाल इति ॥ १३ ॥ मस्ति भिषग्विद्यायां भिपग्विद्यां वाधिकृतेयं कथा तपयः सर्व एवानुमेनिरे वचनमात्रेयस्य भग- प्रवृत्तेति ॥९॥ |वतोऽभिननन्दुश्चेति ॥ १४ ॥ वायोर्विद उवाच-भिपक्, पवनमतिवलमति. भवति चात्र। परुषमतिशीघ्रकारिणमात्यंयिकं च नानुनिशम्य स- | तदात्रयेवचः श्रुत्वा सर्व एवानुमेनिरे । हसा प्रकुपितमतिप्रयतः कथमग्रेऽभिसंरक्षितुमभिः पयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः ॥ १५ ॥ धास्यति प्रागेवैनमत्ययभयादिति वायोर्यथार्था ऐकान्तिकवचनादिल्यवधारणादित्यर्थः, निःश्रेयसेन सुखेन, स्तुतिरपि भवत्यारोग्याय वलवर्णविवृद्धये वर्च- स्वित्वायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय ऋतवस्त्रयः इति शीतोष्णवर्षलक्षणाश्चतुर्मासेन ऋतुना, उप- घातकाल इति दोपोच्छेदे काले ।। १३-१५॥ चेति ॥१०॥ तत्र श्लोकाः। मारीचिरुवाच-अग्निरेव शरीरे पित्तान्तर्गतः कुपिताऽकुपितः शुभाऽशुभानि करोति, तद्यथा-गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत्पुनः । पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रक- वायोश्चतुर्विधं कर्म पृथक्च कफपित्तयोः ॥ १६ ॥ १ सामर्थ्यमिति प्रयोजनम् । .१ :विपर्ययेणेत्यव्यापन्नेन्द्रियादिवैपरीत्येन ।