पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १३] चक्रदत्तव्याख्यासंबलिता। ७७ महीणां मतिर्या या पुनर्वसुमतिश्च या । के मृटुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः। कलाकलीये वातस्य तत्सर्व संप्रकाशितम् ॥ १७ ॥ अच्छे संशोधने चैव स्नेहे का वृत्तिरिण्यते ॥ ७ ॥ इत्यग्निवेशकते तन्ने चरक-प्रतिसंस्कृते श्लो- विचारणा केषु योज्या विधिना केन तत्प्रभो।। कस्थाने यातकलाकलीयो नाम द्वाद- स्नेहस्यामितविज्ञानज्ञानमिच्छामि वेदितुम् ॥ ८॥ शोऽध्यायः समाप्तः। अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः । इति निर्देशचतुष्कम् ॥ सोहानां द्विविधा चासौ योनिः स्थावरजङ्गमा ॥२॥ संग्रहे गुणाः पडिति रूक्षादयः, द्विविधो हेतुरिति वातन- किंयोनयः किंवाऽऽधारकारणाः कालश्चानुपानं च काला- कोपहेतुर्वातप्रशमहेतुः,विविधं नानाप्रकारं सन्निखिलमेव वायोः | नुपाने, विचारणा द्रव्यान्तरासंयुक्तस्नेहपानं वर्जयित्वा स्नेहोप- योगः, कथंमाना कीङ्माना, का चेति मात्रा, प्रकर्षः काल- कर्म यत्कुपिताऽकुपिताऽशरीरशरीरचरभेदेन भवति, तदु- कमिति योजनीयं, न हि चतुर्विधव्यतिरेकेण वायोः पृथग्विध | प्रकर्षः, स्नेहने नेहयुक्तिक्रियायां; के नचेति केनच नेह्याः, कर्मोक्तम् ॥ १६ ॥ १७ ॥ स्नेहे तथा कि पानात्प्रथमं पूर्व हिताऽहितं, किंच पीते जीर्ण च मेहे हिताऽहितमिति योज्यम् । सिद्धयो व्यापत्साध- वातकलाकलीयो द्वादशोऽध्यायः । नानि भेपजानि, अच्छ इति पृथनिर्देशात् गोवलीचर्दन्या- निर्देशचतुष्कः समाप्तः । येन संशमन इति भवति । धृत्तिारेति, वृत्तिरुपचारविधानम्, ज्ञानं शास्त्रम् ॥ ४-९॥ त्रयोदशोऽध्यायः । तिला पियालाभिषुको विभीतक- श्चित्राभरण्डमधूकसर्पपाः । अथातः स्नेहाध्यायं व्याख्यास्यामः॥१॥ कुसुभचिल्वारुकमूलकातसी- इति ह साह भगवानानेयः॥२॥ निकोठकाक्षोडकरंजशिकाः ॥ १० ॥ निर्देशवातकलाकलीये वातादयोऽभिहिताः तेषां मेपलं स्नेहाशयाः स्थावरसंशितास्तथा यथा कल्पनीय, तदुपदेष्टुं कल्पनाचतुष्कोऽभिधीयते। भेपजानां स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः । कल्पना मेपजकल्पना, सा बकल्पनाऽऽश्रयद्रव्याभिधानं विना तेषां दधिक्षीरघृतामिपं वसा न पार्यते कल्पयितुं, अतः स्नेहादिद्रव्यगोचरा स्नेह-खेद-वमन स्नेहेषु मजा च तथोपदिश्यते ॥ ११ ॥ विरेचनकल्पनेहाऽभिधीयते । यस्तिकल्पना तु बहुवतव्यत्वा अभिपुक औत्तरापथिकः, चित्रा गोरक्षकर्कटी तबीजमिह, ब्रोकां । अन्नापि वमनादिप्रवृत्ती स्नेहस्यैव प्रथम विधीयमा• | यदि वा, चित्रा लौहितैरण्डः, अतसी उमा इति ख्याता, अरुक नतया तथा दोपप्रधानस्य वातस्य प्रधानमेपजलाच तत्प्रति- | निकोठाक्षोडा इति औत्तरापथिकाः, स्नेहाशयाः तेहस्थानानि, पादक एव नेहाध्यायोऽभिधीयते । स्नेहस्य प्रतिपादन एते चाऽऽविष्कृततमत्वेनोक्ताः, तेन निम् वो ध्यायः स्नेहाध्यायः॥ १ ॥२॥ व्याः, आमिपं मांसम् ॥ १०-११॥ सांख्यैः संख्यातसंख्येयैः सहासीनं पुनर्वसुम् । सवैपां तैलजातानां तिलतैलं विशिष्यते । जगद्धितार्थ पप्रच्छ वह्निवेशः स्वसंशयम् ॥३॥ बलाथै स्नेहने चाग्यमैरण्डं तु विरेचने ॥ १२॥ संख्या सम्यग्ज्ञानं, तेन व्यवहरन्तीति सांख्याः । सं तैलजातानामिति, जातशब्दः प्रकारवचनः । यथा-"यु- ख्यातं ज्ञातं संख्येयं ज्ञेयं यैस्ते तथा । यदि वा, संख्यातसं. | दाऽऽहारजातमग्निवेशः” इत्यादि । अत्र यद्यपि योगात्तिल- ख्येयमिति पाठः, तदा पुनर्वसुविशेषणमेतत्, अर्थस्तु स- भवमेव तैलं, तथापि सद्ध्येह सर्व एव स्थावरस्नेहास्तैलमित्यु- मानः । सांख्यैः सहावस्थानदर्शनमात्रेयस्य कर्तव्यप्रश्नानुगु- व्यन्ते । यदुक्तं सुश्रुते "निप्पत्तेस्तद्गुणत्वाच तैलत्वमितरे- णमनःसमाधानोपदर्शनार्थम् । संशयमिति संशयेन विपरिणा प्वपि" इति । विशिष्यतेऽतिरिच्यते। अग्र्यामित्येरण्डेन स- विपयं लक्षयति, तेन संशयविषयमित्यर्थः ॥ ३ ॥ म्वध्यते ॥ १२॥ किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक् । सर्पिस्तैलं वसा मजा सर्वस्नेहोत्तमा मताः। कालानुपाने के कस्य कति काश्च विचारणाः॥४॥ एभ्यश्चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात् ॥ १३॥ कति मात्राः कथंमाना का च केषुपदिश्यते । सर्वलेहोत्तमा इत्यत्र सर्वशब्देन दविक्षीरादयो गृह्यन्ते, कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः॥५॥ | सर्वस्नेहोत्तमत्वं च सर्पिरादीनां स्नेहगुणानकर्षवत्त्वेन। संस्कारो स्नेह्याः के के न च स्निग्धाऽस्निग्धातिस्निग्धलक्षणम् । गुणान्तरारोपणं, तस्यानुवर्तनमंनुविधानं खीकरणमिति किं पानात्मथम पीते जीणे किंच हिताऽहितम् ॥६॥ । यावत् । एतदुक्तं भवति-~-यत्-न तथा तैलादयो च्यान्त-