पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ चरकसंहिता। [सदस्थानम् - रसंस्कृताः संस्कारगुणानावहन्ति यथा सपिरिति । अतए- पारात्यं तु लोणे यसामने विनिर्दिशत्" । इति तु बननेन पोक-"नान्यः हसपा कभिसंस्कारमनुवर्तते । यथा योग्णाभिधानं सामान्येन नलसपियंदुष्णनात्यभिधानान सपिरतः सपिः सर्वहोत्तम मतम्" । अतएव संस्कारद्रव्य- प्रकर्षाप्तशलोणलयापकम् । अतएयो:-"शलबमानजर. चित्रकादिगुणानुविधानेऽपि सपिनं सगुणाहीलादीन मियां तु यथापूर्व श्रेष्ठत्व वातविकारेगु भवति, यथोत्तरं पि. जहाति, किंच, सगुणान् तणांव यहति, यतः अनुश तधिकारेपु" इति । तत्र उत्तरस्य सपिंपः खान पित्तहर- न पश्चाद्वारिना वगुणयतनसा पधाः संस्कारकगुणवर्तनमुच्य लम्, तैलस्य तृष्णसाद्वात महरत्वम्, यसाममोस्तु माथा- ते । अतएवोक्तं-"महादातं शमयति पित्तं माधुयशलतः। रणत्वेन मध्यगतलमिति स्थितम् । एवं वसानो साधार- पृतं तुल्यगुण दोपं संस्कारानु जयेत्कफम्" । न च याच्यं णत्वेन तथा यस्तथानुद्धिकरलाभ्यामनतिशीतोष्णे तथा रुक्षोणचित्रकादिसंस्काराद्वक्षोल्नं सभितं, ततश सपिंपः । वलक्षयधातुक्षयासत्रे माधये प्रायः प्रयोगो युक्तः । मंत्रस्नु सोहीये तद्विरुद्ध कथं तिष्ठतः, यतः, सर्पिः संवझचित्रकाऽ. | मुग्यसाधारणगुणोपि प्रभूतश्लेप्नतया न देहविषय इत्यनुक्तः। वयवानुगतं हि रक्षोणत्य, सपिंगते च होत्ये इति भि. सामान्येन नेहोपयोगेऽशस्तं कालमाह-मारयुष्णेत्यादि । माश्रयत्वाम विरोधः, इदमेव च सपिंपः संस्कारानुवर्तनं- नारयुष्णे ग्रीगे, नातिशीते हेमन्त शिशिरे न तथा वर्पज- यद-गुणविरुद्धस्यापि तस्यागुपघातेन धारणम् । संस्कारक- नितीत्ये वपीकाले । अयं नानालविफविकारे सति कालनि- चित्रकादिगुणयहनेऽपि सपिपः शलादयः कदाचिदभिभूय- | यमो शेयः, अग्रे उणे शीते च काले महोपदेशात् ॥ १८ ॥ न्ते संस्कारकगुणेरुप्मादिभिनं पुनः सेहगुणः, तस्य महेषु | वातपित्ताधिको रामायुप्णे चापि पियेन्नरः । सर्यात्मना व्ययस्थितस्य प्रयललात्, अतएप सर्पिरादयः । ग्लेप्माधिको दिवा शोते पियेशामलभास्करे ॥३२॥ रोहप्रधानतात् हा इत्युच्यन्ते । अन्ये तु संस्कारानुवर्तनं कालविशेषे दोपरिशेपे च पानकन दर्शयति-पातेल्ला- स्वगुणोपघातेन संस्कारकगुणवहनं त्रुपते, एतर तसे तिष्ठति दिना। यातभपित्तं न पातपित्तं तदधिको वातपित्ताधियः । रा- म सपिंपीति वदन्ति, सपिपि तु संस्कारानुपर्तनमुर यत्, प्राविति सायं, उप्णे ग्रीष्मे, माथिकग्रहणमलन्तांतपिका- तत्सपिपि सर्वथा फस्यचिद्गुणस्य संस्कारगुणेन सगुणोपचा- रगृहीतपुरषोपलक्षणार्य, तेन पात प्माधिकः लेप्माधिका ताशयति । तथा हि-दाहप्रशमनार्थ ज्वरे चन्दनादिशीत- | गृहाते । अतएव गुश्रुतेप्यु-पातपित्ताधिको रात्री यात- प्रव्यसाधिततैलमुक्त, यतः, शौतेन साधिततलमुष्णमपि माधिको दिया" इति । केवलगाताधिकस्य तथा पित्ताधि- सभावाच्छीतमेव भवतीति रोहगुणानभिधते ॥ १३ ॥ पस्य लप्माधिकस्य साधारणे च शरदादी वाले उत्सगसिद्ध घृतं पित्तानिलहरं रसगुफौजसां हितम् । एव पानफालो वक्ष्यमाणो भवति । वक्ष्यति हि-"पिचरतं. निर्वापणं मृदुकरं स्वरवर्णप्रसादनम् ॥ १४ ॥ दामन हमनकाले" इत्यादि । अन्ये तु युवते-यातापिक- मारुतनं न च लेप्मवर्द्धनं बलवर्द्धनम् । ग्रहणेन केपलयातस्यापि ग्रहणं माधियायपदेशाप वात- त्वच्यमुष्णं स्थिरकर तैलं योनिविशोधनम् ॥ १५॥ रेलप्मपित श्लेष्मणोरपि ग्रहणमिति । शीते हेमन्तादी, अमल: विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि । प्रबलररिमयस्मिन् दिनस्य भागे भास्करः सोऽमलभास्करो पौरुपोपचये नेहे व्यायरामे चेप्यते वसा ॥ १६ ॥ मध्यार इति यावत् ॥ १९ ॥ बलशुक्ररसश्लेप्ममेदोमजविवर्द्धनः । अत्युप्णे वा दिवा पोतो वातपित्ताधिकेन वा। मजा विशेपतोऽस्नां च बलरहने हितः ॥१७॥ मृच्छी पिपासामुन्मादं कामलां वा समीरयेत्॥२०॥ घृतमित्यादि । निर्वाषणं दाहप्रशमनम्। मारुतनमित्यादि । शीते रात्री पियरनेहं नरः श्लेप्माधिकोऽपि वा। तेलगुणः, स्थिरकरमन्नस्थैर्यकरम् । विदेत्यादि वसागुणः, पौ-यानाहमरुचिं शूलं पाण्डुतां वा समृच्छति ॥२१॥ रुपोपचयः शुकोपचयः, नेहे शरीरमेहने कर्तव्ये । बलशुक्र- उक्तकालनियमविपर्यये दोपमाह-अत्युणे पेलादि । त्यादि । मजगुणः ॥ १४-१५ ॥ अत्युष्णे काले दिया पीतः स्नेहः लैप्मिकस्यापि यथोकविका- सर्पिः शरदि पातव्यं वसा मजा च माधवे। रकरः, तथा वातपित्ताधिकेन पीतः शीतकालेऽपि यथोचापि- तैलं प्रापि नात्युप्णशीते मेहं पिवेन्नरः॥१८॥ कारकरः । एवं निशापानेऽपि वाक्यार्थः, परं निपिद्धस्य का. सपिरादिपानकालमाह-रापिः शरदीयादि । माधये लस्य दोपस्य च मेलकेऽत्यये चोक्तविकारग्नकांऽनको तर्क णीयो ॥२०-२१॥ वैशाखे, प्राडापाढायगी, यदुक्तं-"प्राट् शुकनभी शेयो" इति । शरदि बहुपित्तत्येन पित्तविरुदं घृतीय यौगिक, ना- | जलमुष्णं घृते पेयं यूपस्तैलेऽनुशस्यते । न्यस्तैलादिः । यसामजोस्नु नातिशीतोष्णवात्साधारणोष्णयो- | वसामज्ञोस्तु मण्डःस्यात्सर्वपूष्णप्णमथाम्बुवा२२॥ खयोरनुपाने शीतत्येन वोणत्न या निर्देशो न कृतः “य अनुपानमाह-जलमित्यादि । तैलेऽन्वित्यनुपाने, अ- -