पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १३] चक्रदत्तव्याख्यासंवलिता। ७९ 1 नुपानपरिमाणं तु सम्यग्भपजपाका क्रियमाणं भेषजाऽवै न सर्वविचारणा सर्वत्र कर्तव्या, किन्तु सात्म्यर्तुव्याधि- कारिकोकेनवोनेयं वृद्धवैधव्यवहाराच ॥ २२ ॥ दोपपुरुपान्परीक्ष्य गा यन युज्यते तत्र सा कर्तव्येलाह- ओदनश्च विलेपी च रसो मांसं पयो दधि । ओकलित्यादि ।---ओकोऽभ्यासः । पुरुपग्रहणेन कस्मिन्दे- यवागूः सूपशाकौ च यूपः कांवलिकः खडः ॥२शा शेऽयं पुरुषो वर्तत इति परीक्षया देशोऽप्यवरुद्धो बोद्धव्यः । सक्तवस्तिलपिष्टं च मद्य लेहास्तथैव च । क्यो-बल-प्रभृतयश्च बोच्याः ॥२८॥ भक्ष्यमभ्यसनं वस्तिस्तथा चोत्तरवस्तयः ॥ २४॥ अहोरात्रमहः कृत्लामाहं च प्रतीक्ष्यते। गण्डूपः कर्णतैलं च नस्तः कर्णाऽक्षितर्पणम् । प्रधाना मध्यमा हखा स्नेहसाना जरां प्रति ॥ २९ ॥ चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः ॥२५॥ | इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः । विचारणाः संख्यया स्वरूपेण चैकअन्धेनाह--ओदनश्थे- | तासां प्रयोगान्वक्ष्यामि पुरुषं पुरुपं प्रति ॥ ३० ॥ त्यादि । विलेपी विरलद्रवा यवागूर्वहुतिक्थसमन्विता ज्ञेया। प्रभूतन्नेहनित्या ये क्षुत्पिपासाऽसहा नराः। सशाकपालवेन कृतो यूपः खडः, काम्बलिको दधिलवणतिला- पावकश्चोत्तमवलो येषां ये चोत्तमा वले ॥ ३१ ॥ दिकृत ईपदम्लः । एतयोरुदाहरणं यथा-"तक कपित्थचा- जेरोमरिचाजाजिचित्रकैः । सुपकः खड्यूपोऽयमयं काम्य-गुल्मिनः सर्पदष्टाश्च विसोपहताश्च ये। लिको मतः। यम्लो लवणस्नेहतिलमापान्वितः ऋतः" इति। | उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च ॥ ३२ ॥ लेहः शर्करादीनां पाकात्कृतः, लिह्यत इति लेहः । प्रविचार्य- | पिवेयुरुत्तमा मात्रां तस्याः पाने गुणान् शृणु। तेऽवचार्यतेऽनुकल्पेनोपयुज्यतेऽनयेति प्रविचारणा ओदनादयः विकारान् शमयत्येपा शीघ्र सम्यक्प्रयोजिता ॥३३॥ ओदनादयश्च लेहविचारणायां स्नेहयुत्ता एव बोद्धव्याः । अ- | दोपानुकर्पिणी मात्रा सर्वमार्गानुसारिणी। भ्यानादयस्तु यद्यपि शुद्धस्नेहसंपाद्यास्तथापि जठराग्नि संबन्धे- | वल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम् ॥ ३४ ॥ ने व्याप्रियन्त इति तन्ने विचारणाशब्देनोच्यन्ते ॥ २३-२५॥ मात्रायाः संख्या प्रमाणं चाह-अहोरानेत्यादि ।-अहो- अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम् । रात्रशब्दोऽटपहरोपलक्षणः, एवमहःशब्दाहशब्दौ चतुः- स्नेहस्य स सिपग्दष्टः कल्पः प्राथमकल्पिकः॥ २६ ॥ | प्रहरद्विप्रहरोपलक्षणो, तेन प्रहराद्यतीतेऽन्यहनि पीता मात्रा केवलनेहपान तु स्नेहने शत्यतिशयवत्त्वेन न विचारणा- यथोक्ताहरकालप्राप्त्या दिनान्तरे रात्रौ वा जीर्यमाणा म- संक्षयोच्यते, एतदेवाह-अच्छपेय इत्यादि।-अच्छश्च पेयश्च न्तव्या, अन्ये त्वहोरात्रशब्देन न्यूनेनाप्यहा युक्ता रात्रिरहो- अच्छपेयः, ओदनाद्यसंवन्धे सति पेय इत्यर्थः, न तासाहुर्वि- | रात्रेणैयोच्यते, कृत्स्ना हौ तु प्रहरोपलक्षणाविति बदन्ति, पत्र चारणामिति वचनेन वैद्यपरम्परासिद्धोऽयं व्यवहार इति दर्श- यदाऽहोरात्रपरिणामिनी माना क्रियते, तदा तदहराहारो न यति । भिपग्भिट भिषग्दृष्टः । प्रथम श्रेष्ठे कल्पे पक्षे भव- | कर्तव्यः, अतएवैतत्पानं पुरुपविशेषविषयकथने उक्त "क्षुत्पि- तीति प्राथमकल्पिकः श्रेष्ठ इत्यर्थः॥ २६ ॥ पासासहा नराः" इति । प्रभूतस्नेहनियाः प्रभूतमेहसात्म्याः रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः। सम्यग्योजितेतिवचनेन महाव्यापत्तिलमस्याः सूचयति । सर्च- पभित्रिपष्टिधा संख्यां प्राप्नोत्येकश्च केवलः ॥२७॥ त्वेन ॥ २९-३४ ॥ मार्गाः को सन्धिमर्मशाखाः, पुनर्नवकरी निःशेपदोपहर- प्रकारान्तरेण विचारणाभेदमाह-रसैश्चेत्यादि । समासो रसानामन्योन्यमेलकः, व्यासोऽमेलकः समासव्यासवद्भिः प- | अरुकास्फोटपिडकाकण्डूपामाभिरर्दिताः। भी रसैरोदनादिगतैरुपहितो युक्तः सन्नेहस्त्रिषष्टिसंख्यां | कुष्टिनश्च प्रमीढाश्च वातशोणितिकाश्च ये ॥ ३५ ॥ प्राप्नोति । एकश्च. केवल इत्यच्छपेयं वर्जयिखाऽभ्यञ्जनादि- नातिवहाशिनश्चैव मृदुकोष्ठास्तथैव च । प्रायोज्यः । त्रिपष्टीरसभेद आत्रेय भद्रकापीयें "खाद्वम्लादि- | पिवयुमध्यमां मात्रां मध्यमाश्चापि ये वले ॥ ३६ ॥ 'भिर्योगम्” इलादिवाक्ये वक्ष्यमाणो घोव्यंः । एवं स्नेहानां मात्रैया भन्दविभ्रंशा न चातिवलहारिणी। रसयुक्तानां चतुःषष्टिः प्रविचारणाः स्युः । चतुःषष्टिरिति स्ने- सुखेन च स्नेहयति शोधनार्थ च युज्यते ॥ ३७ ॥ हानामित्यनेन संवध्यते, तेन ' प्रविचारणेत्येकवचनमुपपनं ये तु वृद्धाश्च वालाश्च सुकुमाराः सुखोचिताः। रिक्तकोष्ठत्वमहितं येषां मन्दानयश्च ये ॥ ३४ ॥ एवमेपा चतुम्पष्टिः लेहानां प्रविचारणा। स्वरातीसारकासाश्च येषां चिरसमुत्थिता-1 ओकर्तुव्याधिपुरुपान्प्रयोज्या जानता भवेत् ॥२८॥ स्नेहमात्रां पियुस्ते हस्खां ये चावरा वले ॥ ३९ ॥ परिहारे सुखा चैपा माना स्नेहनवृंहणी। १ कल्पनापूर्वकभेदा इत्यर्थः । दृप्या वल्या निरावाधा चिरं चाप्यनुवर्तते ॥ ४०॥ स्यात् ॥२७॥