पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [ सूत्रस्थानम् वातपित्तप्रकृतयो वातपित्तविकारिणः । स्वेद्याः शोधयितव्याश्च रूक्षा वातयिकारिणः । चक्षुःकामाक्षताः क्षीणा वृद्धा वालास्तथाऽवला:४१ व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्य च चिन्तकाः ५२ आयु प्रकर्पकामाश्च वलवर्णस्वरार्थिनः । पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये ॥४२॥ प्रकाविल्यल्पप्रकर्षभूयःप्रकी, तेन, अल्पत्वेन त्रिरा- विकः प्रकर्पो भूयस्त्वेन साप्तरात्रिक इति च स्यात् । एतच दीयोजःस्मृतिमेधाग्निबुद्धीन्द्रियवलार्थिनः । वक्ष्यमाणसद्यः स्नेहप्रयोगातिरिक्तप्रयोगे बोद्धव्यं, यदि वा, पिवेयुः सर्पिरार्ताश्च दाहशस्त्रविपाग्निभिः ॥४३॥ | सद्यःनेहप्रयोगा अपि त्र्यहेणैव नेहयन्ति, स्तुत्यर्थं तु तेषु अरुष्केत्यादि मध्यममात्रागुणः, अरुप्काऽपिका, शोध- सद्य इत्युक्तम् । यदुक्तं-"व्यहावरं सप्तदिनं परंतु स्निग्धो नार्थ इति शोधनार्थनेहकरणे, एतेन, उत्तममात्रा संशमने नरः स्वेदयितव्य इष्टः । नातःपरं स्नेहनमादिशन्ति सात्मी- एव परं, न तु शोधनाननेहे कर्तव्ये इति दर्शयति । ये वि- भवेत्सप्तदिनात्परंतु" ॥ ५२ ॥ त्यादि हखमात्रागुणः, परिहारे सुखेल्यल्पमात्रपरिहारत्वेन । संशोधनादृते येषां रूक्षणं संप्रचक्षते । यः स्नेहो यत्र कार्यस्तमाह-वातपित्तेत्यादि । वातपित्तबि- न तेषां स्नेहनं शस्तमुत्सन्नकफमेदसाम् ॥ ५३ ॥ कारग्रहणेनैव वातपित्तप्रकृतिपु लब्धेपु पुनस्तदभिधानं वात- पित्तप्रकृतीनां स्तोकश्लेष्मविकारेऽपि घृतपानोपदेशार्थम् । एवं अभिष्यण्णाननगुदा नित्यमन्दाग्नयञ्च ये। वातव्याधिभिराविष्टा वातप्रकृतयश्च य इत्यत्र व्याख्येयम् । तृष्णामूर्छापरीताश्च गर्भिण्यस्तालुशोपिणः ॥५४॥ वलार्थिन इत्यत्र वलशब्दः स्मृत्लादिभिः संबध्यते । आः | अन्नद्विपश्छर्दयन्तो जठरामगरार्दिताः । पीडिता दाहादिभिरिति संवन्धः ॥ ३५-४३ ॥ दुर्वलाश्च प्रतान्ताश्च लेहग्लाना मदातुराः ॥ ५५॥ प्रवृद्धश्लेष्ममेदस्काञ्चलस्थूलगलोदराः । न स्नेह्या वर्तमानेषु न नस्तो बस्तिकर्मसु । वातव्याधिभिराविष्टा वातप्रकृतयश्च ये ॥ १४ ॥ स्नेहपानात्प्रजायन्ते तेषां रोगाः सुदारुणाः ॥५६॥ चलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम् । सामान्येन स्नेह्यानाह-स्वेद्या इति ।-स्वेद्याः, स्वतन्त्र- सिन्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः॥४५ स्वेदसाध्याः वातरुगा दयः, शोधनामस्वेदसाध्यानां तु कृमिकोप्टाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः । 'शोधयितव्याः' इत्यनेनैव गृहीतलात् । चिन्तका इति चिन्ता- पिवेयुः शीतले काले तैलं तैलोचिताश्च ये ॥४६॥ वहुलाः । अलेह्यानाह-संशोधनादत इलादि । येषां रूक्षणं तैलविषयमाह-प्रवृद्धेत्यादि । शीतले काल इति तैल- वक्ष्यते लखनवृहणीये,--"अभिष्यन्दा महादोपा मर्मस्था स्योष्णत्वेन शीतलेऽपि काल इत्यर्थः । तेन, सामान्यप्रति- व्याधयश्च ये। ऊरुस्तम्भप्रभृतयो रुक्षणीया निदर्शिताः" पेधः-"नात्युष्णशीते सेहं पिवेन्नरः” इति न विरुध्यते। इत्यनेन तेपां शोधनादृते स्नेहनं न शस्तं, यदा च शोधने यदि वा सर्पिःपानकालापेक्षया शीतत्वं वोद्धव्यम् ॥४४---४६॥ विरुक्ष्यन्ते तदा परं शोधनाजस्तन लेहः कर्त्तव्य इति भावः। वातातपसहा ये च रूक्षा भाराध्यकर्शिताः। उत्सनो वृद्धः कफो मेदश्च येषां ते तथा---एतच विशेषगं, संशुष्करेतोरुधिरा निप्पीतकफमेदसः॥४७॥ विलक्षणीया एवंभूता एव भवन्तीति दर्शयति । अभिष्यण्णो अस्थिसन्धिशिरास्नायुमर्मकोष्ठमहारुजः । द्रवप्रधानलप्मविकारी, गरः कृत्रिमं विपं, अतिप्रतान्तोऽति- वलवान्मारुतो येषां खानि चावृत्य तिष्ठति ॥४८॥ क्षीणद्रवधातुः । वर्तमानेषु क्रियमाणेवित्यर्थः ॥ ५३-५६ ॥ महच्चाग्निवलं येषां घसासात्म्याश्च ये नराः। पुरीपं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः । तेषां स्नेहयितव्यानां वसापानं विधीयते ॥ १९॥ पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम् ॥५७॥ दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः । वातानुलोम्यं दीप्तोनिवर्चःस्निग्धमसंहतम् । वातार्ताः क्रूरकोष्टाश्च स्नेह्या मज्जानमानुयुः ॥५०॥ मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते ॥ ५८ ॥ : येभ्यो येभ्यो हितो यो यः नेहः स परिकीर्तितः। स्नेहनस्य प्रकर्षों तु सप्तरातात्रिरात्रको ॥५१॥ पाण्डुता गौरवं जाड्यं पुरीपस्याविपक्वता । वंसाविषयमाह वातातपेत्यादि ।-संशुष्कनिष्पीतशब्दो तन्त्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम् ॥ ५९ ।। क्षीणार्थावेव । महारुज इत्यस्थ्यादिभिः संवध्यते; खानि अस्निग्धलक्षणमाह-पुरीपमित्यादि । मृदुरिति पक्तुर्विशे- स्रोतांसि । दीप्तानय इत्यादि मज्जपानविषयः, घस्मरा बहु-पणम् । वातानुलोम्यमित्यादि स्निग्धलक्षणम् । पाण्डुतेल्या- भक्षकाः, आप्नुयुरुपयुजीरन् ॥ ४७.५१ ॥ यंतिस्निग्धलक्षणम् । जाज्यामिन्द्रियजडत्वम् ॥५७-५९॥ १ स्थिरतां दृढगात्रतामिति पाठः १ सदन मिति पाठः।