पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १३] चक्रदत्तव्याख्यासंचलिता। ८१ द्रवोप्णमनभिप्यन्दि भोज्यमझ प्रमाणतः। शानभूता नाडी। यटुसाम्---"अभ्यधिष्ठानमनस्य ग्रहणा- नातिस्निग्धमसंकीर्ण श्वः स्नेहं पातुमिच्छता ॥६०॥ इहणी मता" इति ॥ ६५-६८ ॥ पिवेत्संशमनं स्नेहमन्नकाले प्रकांक्षितः। उदीर्णपित्ताल्पकफा ब्रहणी मन्दमारता। शुद्ध्यर्थ पुनराहारे नैशे जीर्ण पिवेलरः॥६१॥ मृदुकोष्ठस्य तस्मात्स मुविरेच्यो नरः स्मृतः ॥६॥ स्नेहात्पूर्व यत्पथ्यं तदाह-योग्णमित्यादि । असहीर्णम उदीपित्तेलादि मृदुकोष्ठलरूपकथनम् । क्रूरकोप्टस्य ग्रहणी- विरुद्धवीर्यम् । श्व इत्यागामिदिने । अन्नकाले विप्रहरादिल- | गो वायुमुदादीनां सरत्यं प्रतिबध्नाति, मृदुकोष्ठस्य हि ग्रह- क्षणे, बुभुक्षा कदाचिन्न स्यादपि, तदर्थ विशेषणम्-"प्रका- प्यां विरोधको वाबुर्नास्ति स्तंभकोऽपि श्लेष्माऽल्पः,उद्धृतरस- द्वितः" इति । शुध्यर्थ नेहं नशे दिनान्तरकृत आहारे जीर्ण गुणं च पित्तं प्रवलं; तेन गुडादिभिः सुसं गिरेननं भवतीति एवं प्रातरेव पिवेदित्यर्थः । संशमनार्थकहो यदि उरणान्ते भावः ॥६॥ प्रातरेव क्रियते, तदा कोटोपलेपकदोपन्याक्षयात्तेन दोपेण उदीर्णपित्ता ग्रहणी यस्य चाग्निचलं महत् । संबद्धो दोपोरलेशं कुर्यान्न संशमनं, संशोधनार्थस्तु दोपोटोश भलीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा ॥७०ll फरोतीसपेक्षणीय एवेति भावः । एतय कालकथनमुत्सर्गण, स जन्ध्या मेहमानों तामोजः प्रक्षारयन् वली। तेन “वातपित्ताधिको रात्रौ” इत्युक्तकालविरोधो न नेहाऽग्निरुत्तमा तृष्णां सोपसर्गामुदीरयेत् ॥ ७१ ॥ स्यात् ॥ ६०-६१॥ नालं नेहसमृद्धस्य शमायान्नं सुगुर्वपि । उष्णोदकोपचारी स्याद्रह्मचारी क्षपाशयः। स चेत्सुशीतं सलिलं नासादयति दधते । शकृन्मूत्रानिलोदारानुदीर्णाश्च न धारयेत् ॥ १२॥ यथैयाशीविपः कक्षमध्यगः खविपाग्निना ॥ ७२ ॥ व्यायाममुच्चैर्वचनं क्रोधशोको हिमाऽऽतपौ। अजीर्ण यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्धिपक् । वर्जयेदग्रवातं च सेवेत शयनासनम् ॥ ६३ ॥ शीतोदकं पुनः पीत्या भुक्त्या लक्षान्नमुल्लिखेत् ७३ स्नेहं पीत्वा नरः स्नेहं प्रतिभुतान एव च । संप्रति नेहव्यापदो दर्शयति-उदीर्णलादि 1-ओजः नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः ॥ ४॥ सर्वधातुसारभूतं हृदिस्थित, अक्षारयन् स्थानाद्रंशयन् क्षप- क्षपायामेव सपितीति क्षपाशयः । अप्रवातं चेति शयना-यश्च । वलीत्यनेन लेहेन्धनो वहिनितरां बलवान्भवतीति दर्श- सनविशेषणम् । लेहं प्रतिभुआन इति स्नेहे जीणेऽपि नेहायो- यति । वचन हि-“नालं नेहसमृद्धस्य शमायानं मुगुवपि"। गानुगुणमन्यनेहमविरुद्धवीर्यादिगुणयुक्तं भुझानः । एतेन | उत्तमां महती मात्रां, सोपसा सोपद्रवां, कक्षः काप्टसमूहः, स्नेहे पीते जीणे किंच हिताहितमिति प्रश्नद्वयस्योत्तरमिदं- छर्दयेदिति प्रथम मेहगेव, तृष्णाकारकं तं नेहं छर्दयिला "उप्णोदकोपचारी स्थान" इलादि स्यात् ॥ ६२-६४ ॥ पुनः शीतोदकं पाखा रुक्षानं च भुवखा उलिखेदिति योज- मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपलेवया । नीयम् ।। ७०-७३ ॥ सिह्यति फरकोष्ठस्तु सप्तरात्रेण मानवः ॥६५॥ न सर्पिः केवलं पित्ते पेयं सामे विशेपतः। गुडमिक्षुरसं मस्तुक्षीरमुल्लोडितं दधि । सर्व धनुरजेद्देहं हत्या संज्ञांच मारयेत् ॥ ७४ ।। पायसं कृशरं सर्पिः काश्मयंत्रिफलारसम् ॥ ३६॥ तन्द्रा सोक्लेश आनाहो ज्वरः स्तम्भो विसंशता। द्राक्षारसं पीलुरसं जलमुष्णमथापि वा। | कुष्टानि कण्डूः पाण्डुत्वं शोफाशीस्यचिस्तृपा ७५ मथं वा तरुणं पीत्वा नृदुकोप्टो विरिच्यते ॥ २७ ॥ जठरं ग्रहणीदोपः स्तमित्यं वास्यनिग्रहः । चिरेचयन्ति नैतानि क्रूरकोष्टं कदाचन । शुलमामप्रदोयाश्च जायन्ते स्नेहविभ्रमात् ॥ ७६ ।। भवति क्रूरकोप्टस्य ग्रहण्यंत्युल्वणानिला ॥ ६८॥ तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम् । मृदुकोष्ठादिलक्षणमाह-मृद्वियादि । अभ्यर्हितलात कोष्ठ- । प्रतिप्रतिव्याधिवलं बुद्धा संसनमेव च ॥ ७७ ॥ ज्ञानसाम्यथापि तल्लक्षणमाह-गुमियादि ।लोडित समारिएप्रयोगश्च रूक्षपानान्नसेवनम् । दधिसरः, कृशरा तिलतण्डुलमापकृता यवागूः । वचनं मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम् ॥ ७८ ॥ हि-"तिलतण्डलमापैस्तु कृशरा त्रिसरेति च" । क्रूरकोष्ठानां विरेचनहेतुमाह-भवतीत्यादि । ग्रहणी कोष्ठस्थाम्न्याधि- नसपिरित्यादि ।-न सर्पिः सामे पित्ते पेयं, केवलं त्व- संस्कृतं विशेपतो न पेयं सामपित्त एवेति गोजना, एवं म- १ ब्रह्मचारी क्षपाशय इत्यनेन मैथुन-दियासमरात्रिजागरणानां न्यते-संस्कृतं तितकादिभिः धृतं सामे पित्ते तिक्तकादिपा- निषेधः । शिः । २ उदीणीश्च न धारयेदित्यत्र चकारादनुदीनीध चनगुणानुयोगात् योग्यं कदाचिद्भभवत्यप्यसंस्कृतं तु सर्वथा नोदीरयेदित्यों शेयः । शिः। विरुद्धमेव । यदि वा, केवलमसंस्कृतं सर्पिः पित्ते सामान्येन ११