पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ चरकसंहिता। [ सूत्रस्थानम् 10७४-७८॥ सामे निरामे वा न पेयं, सामे पित्ते विशेपत इति विचारणाविषयमाह 'स्नेहद्विप' इत्यादिना । लावादिरसा- योजना । एतेन, यत्रापि सामान्येन घृतं विहितं, यथा- नामुत्तानां संस्कारमाह-यवेत्यादि ।-रसे स्नेहार्थोक्तरस "अत ऊर्ध्व कफे मन्दे वातपित्तोत्तरे ज्वरे । परिपक्केयु दोपेयु उत्रितः संयोगो येषां ते रससंयोगात्तेषां संग्रहणं सं- सर्पिःपानं यथाऽमृतम्" तत्राप्युचितभेषजसंस्कृतमेव यो- ग्रहः ॥ ८२-८४ ॥ व्यम् । यदिवा, न केवलं पित्ते सामे सर्पिर्विशेपतो न पेयं, लेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः । कित्तहि, तैलादीन्यपि वातश्लेप्मविहितानि, तयोः सामयो- में पेयानीत्यर्थः । तस्मिन् व्याख्यानेऽपेयमित्यकार प्रयो फाणितं शृङ्गबेरं च तैलं च सुरया सह । कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा ॥ ८५ ॥ द्रष्टव्यः, अनुरजेत् पित्तवर्ण कुर्यात् , संज्ञा स्मृतिस्तद्धननं चेह पिवेदक्षो मृतैर्मालैजीर्णेऽश्नीयाच भोजनम् ॥ ८६ ॥ व्यांधिप्रभावात् । स्तमित्यं आर्द्रवनगुण्ठितखामिय, आमत्र- 'तैलं सुराया मण्डेन वसां मजानमेव वा । दोपा अलसकविसूचिकादयः, कालप्रतीक्षणं स्नेहजनितदोप- पिवेलफाणितं क्षीरं नरः नियति वातिकः॥ ८७ ॥ क्षयं यावदभोजनम् । तकस्यारिष्टानां च चिकित्सावक्ष्यमाणानां धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्कर' पयः । प्रयोगः, मूत्राणां च त्रिफलायाश्च सेवनमिति संवन्धः नरः लिह्यति पीत्वा वा सरं दध्नः सफाणितम्।।८८॥ पाञ्चप्रसृतिकी पेया पायसो मापमिश्रकः। अकाले चाहितश्चैव मात्रया न च योजितः। क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम् ॥ ८९ ॥ स्नेहो मिथ्योपचाराञ्च व्यापद्येताऽतिसेवितः ॥७९॥ | सर्पिस्तैलवसामजातण्डुलप्रसृतैः शता। स्नेहात्प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिवेत् । पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता ॥१०॥ स्नेहवताचमुष्णं च व्यहं भुक्त्वा रसौदनम् ॥ ८० ॥ ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान् । मिथ्योपचाराद्यथोक्तविध्यननुष्ठानात् , अतिसेवितः कालप्र- कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत् ॥ ९१ ॥ कर्पण सेवितः । संशोधनस्नेहपाने वृत्तिप्रचारमाह-लेहादि पूर्वमिति भोजनात्पूर्वम् । तिलप्रधानः काम्बलिकत्तिलका- त्यादि।-लेहात्लेहप्रयोगात्, त्रिरानोपरतः त्रिरात्रं परित्य- म्बलिकः । फाणितमिलादौ पेशवेरमिति सवेररसम्, भृत- क्तस्नेहपान इत्यर्थः । प्रस्कन्दनं विरेचनं, सेहोपरतस्य त्रिरात्र | भरित्रीकृतैः । पाञ्चनसृतिक्यने वक्ष्यमाणा; मापमिश्रको मा- एव भोजनं दर्शयति-नेहवदित्यादि । रसप्रधानमोदनं पतण्डलकृतमन्नं पेया पातव्या ॥ ८५-९१ ॥ रसौदनम् ॥ ७९-८०॥ स्नेहेर्यथास्वं तान् सिद्धैः स्नेहयेद्विकारिभिः । एकाहोपरतस्तद्भुक्त्वा प्रच्छर्दनं पिवेत् । पिप्पलीभिहरीतक्या सिद्धैत्रिफलयापि वा ॥९२॥ स्यात्वसंशोधनार्थीये वृत्तिः लोहे विरिक्तवत् ॥ ८॥ द्राक्षामलकयूपाभ्यां दक्षा चाम्लेन साधयेत् । वमने नेहवृत्तिमाह-एकेलादि । एकाहोपरतः स्नेहादिति व्योपगर्भ भिपक्नेहं पीत्वा स्निह्यति तन्नरः ॥९३ ॥ योजना, तद्वदिति स्नेहवद्रवमुष्ण च रसौदनं स्नेहोपरमदिवस यवकोलकुलत्थानां रसाः क्षीरं सुरा दधि । एव । संशमनविधिमाह-स्थात्त्वित्यादि । असंशोधनार्थीये क्षारः सर्पिश्च तत्सिद्धं सोहनीयं धृतोत्तमम् ॥१४॥ संशमने, वृत्तिरुपचारः, विरिक्तवदित्यनागतावेक्षणेनोपकल्पनी- तैलमजवसासर्पिदरत्रिफलारसैः । यवक्ष्यमाणं "सम्यग्विरिक्तं तैलम्" इत्यादिग्रन्थप्रतिपाद- योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत् ॥ १५ ॥ नीयमुपचारमाह, न तु पेयादिक्रमम् । यद्यपि वमनोक्ता एव यथास्वमिति यो यत्र स्नेहो युज्यते सर्पिरादिः; सिद्धैरिति तत्रोन्र्भाष्यांदयो विरेचनवृत्तावप्यतिदिष्टास्तथापीह चमन- पिप्पलीभिस्तथा हरीतक्या तथा त्रिफलया चेति पृथग्योज- विधि परित्यज्य विरेचनविध्यतिदेशो धूमपानप्रतिषेधार्थः, वि- नीयम् । पिप्पल्यादिसिद्धस्नेहश्च कुष्ठादिषु यथासंख्यमिति रेचने हि तत्र “धूमपानवर्जम्" इति कृतं, नेहपाने च धूम- केचित् । यूपशब्दः क्वाथवचनः, व्योषगर्भ व्योपकल्क, अत्र पानं निषिद्धं मात्राशीतीये,-"न मद्य-दुग्धे पीखा च न निभिव्यैमिलिला चातुर्गुण्यम् । यवकोलादौ पद्रव्याणि नेह- नेहम्" इत्यादिना ॥ ८१॥ समानि, क्षारो यवक्षारः कल्कः । तैलमज्जेत्यादि । चतुः- स्नेहद्विपः लेहनित्या मृदुकोष्ठाश्च ये नराः । स्नेहोऽकल्क एव, तैलमज्जवसासर्पिरित्येकवद्धावाद्वितीयान्तः क्लेशासहा मद्यनित्यास्तेपामिण्टा विचारणा ॥ २॥ प्रयोगः ॥ ९२-९५ ॥ लावतैत्तिरिमायूरहंसवाराहकोकुटाः ।। गृहात्यम्बु यथा वस्त्रं प्रस्रवत्यधिक यथा। गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिता॥८॥ यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः ॥१६॥ यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः । दाडिमं दधि सब्यो रससंयोगसंग्रहः ॥ ८४ ॥ १ सलवणमिति वा पाठः।